यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्दर्भः, पुं, (सं + दृभ ग्रन्थने + घञ् ।) रचना । इति हलायुधः ॥ (यथा, आर्य्यासप्तशत्याम् । ७०० । “कविसमरसिंहनादः स्वरानुवादः सुधैक- संवादः । विद्वद्विनोदकन्दः सन्दर्भोऽयं मया सृष्टः ॥”) प्रबन्धः । इति त्रिकाण्डशेषः ॥ ग्रन्थनम् । यथा, -- “सन्दर्भो रसना गुम्फः श्रन्थनं ग्रन्थनं समाः ।” इति हेमचन्द्रः ॥ तस्य लक्षणं यथा, -- “गूढार्थस्य प्रकाशश्च सारोक्तिः श्रेष्ठता तथा । नानार्थवत्त्वं वेद्यत्वं सन्दर्भः कथ्यते बुधैः ॥” इति रूपसनातनगोस्वामिकृतश्रीभागवतीय- षट्सन्दर्भस्य प्रथमसन्दर्भकारिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्दर्भ¦ पु॰ सम् + दृभ--घञ्।

१ रचनायां हला॰।

२ ग्रघते

३ पबन्धे त्रिका॰
“गूढार्थस्य प्रकाशश्च सारोक्तिः श्रेष्ठवागिरा। नानार्थवत्त्वं वेद्यत्वं सन्दर्भः कथ्यते घुधै” इत्युक्ते

४ कथमभेदे

५ वक्तृतात्पर्य्यविशेषे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्दर्भ¦ m. (-र्भः)
1. Weaving garlands, collecting flowers into a wreath or chaplet, &c.
2. Stringing, collecting, arranging.
3. Uniting, mixture.
4. Regular connection.
5. Composition.
6. Construction. E. सम् with, together, दृभि to collect, aff. अच्; or सम् + दृभ्-घञ् |

"https://sa.wiktionary.org/w/index.php?title=सन्दर्भ&oldid=389559" इत्यस्माद् प्रतिप्राप्तम्