यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्नः, पुं, (सद + क्तः ।) पियालवृक्षः । इत्यमर- टीकायां भरतः ॥ अवसन्ने, त्रि ॥ (यथा, रामायणे । ६ । ११३ । ८७ । “कश्मलाभिहिता सन्ना बभौ सा रावणोरसि ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्न¦ पु॰ सीदति सद--क्त।

१ पियालवृक्षे भरतः।

२ अवसन्ने त्रि॰स्वार्थ क। खर्वे भरतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Shrunk, diminished.
2. Lost, gone.
3. Still, motionless.
4. Dispirited.
5. Adjacent.
6. Sunk down. n. (-न्नं) A little, a small quantity. m. (-न्नः) The Piya4la tree. E. षद् to go, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्न [sanna], p. p. [सद्-क्त]

Sitting down, settling down, lying.

Dejected, sunk down, downcast.

Drooping, relaxed; नालक्षयम् साध्वससन्नहस्तः Ku.3.51.

Weak, low, feeble.

Wasted away, decayed.

Perished, destroyed.

Still, motionless.

Shrunk.

Adjacent, near.

Gone, departed.

Sunk, low (in tone &c.). -न्नः The tree called पियाल.

न्नम् A little, a small quantity.

Destruction, loss. -Comp. -कण्ठa. choked. -जिह्व a. one whose tongue is silent; तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः Bhāg.4.7.23. -धी a. dispirited; यादोगणाः सन्नधियः ससाध्वसाः Bh&amacr:g.3.17.25. -भाव a. despondent. -मुसलम् a motionless pestle; विधूमे सन्नमुसले Ms.6.56. -वाच् a. speaking with low tone. -हर्ष a. desponding, cheerless.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्न mfn. set down VS. S3Br. S3rS.

सन्न mfn. sitting at i.e. occupied with( comp. ) Hariv.

सन्न mfn. sunk down in( loc. ) BhP.

सन्न mfn. depressed , low (in spirits) , languid , exhausted , decayed , perished , lost , dead AV. etc.

सन्न mfn. shrunk , contracted(See. comp. )

सन्न mfn. resting , motionless(See. ib. )

सन्न mfn. weak , low(See. ib. )

सन्न mfn. (= प्रसन्न) , appeased , satisfied(See. सन्नी-कृत)

सन्न m. Buchanania Latifolia L.

सन्न (prob.) n. destruction , loss(See. सन्न-द).

सन्न सन्नकSee. p. 1139 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=सन्न&oldid=389898" इत्यस्माद् प्रतिप्राप्तम्