यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्त, [न्] त्रि, (सप् समवाये + कनिन् । तुट् च इत्युज्ज्वलः । १ । १५६ ।) संख्याविशेषः । सात इति भाषा । बहुवचनान्तोऽयम् । तद्वाचकानि यथा । पातालम् १ भुवनम् २ मुनिः ३ द्वीपः ४ सूर्य्याश्वः ५ वारः ६ समुद्रः ७ स्वरः ८ राज्या- ङ्गम् ९ व्रीहिः १० वह्निशिखा ११ पर्व्वतः १२ । इति कविकल्पलता ॥ सप्तसंख्याविशिष्टः । यथा, “सप्त सप्त विलिखेत् प्ररेखिका- स्तिर्य्यगूर्द्ध्वमथ कृत्तिकादिकम् । लेखयेदभिजिता समन्वितं चैकरेखगखगेन विव्यगे ॥” इति ज्योतिस्तत्त्वे दीपिका ॥ अपि च । “क्रमात् स्वराणां सप्तानामारोहश्चावरोहणम् । मूर्च्छनेत्युच्यते ग्रामत्रये ताः सप्त सप्त च ॥” इति संगीतदर्पणम् ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्त ifc. (See. त्रि-षप्त, त्रि-सप्त)and in comp. for सप्तन्, seven

सप्त mfn. = तमL.

सप्त m. N. of विष्णुVishn2. iii , 44 (where सप्त महा-भागmay be two words ; See. सप्त-महा-भ्).

"https://sa.wiktionary.org/w/index.php?title=सप्त&oldid=505317" इत्यस्माद् प्रतिप्राप्तम्