यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभ्यः, पुं, (सभायां साधुः । सभा + “सभाया यः ।” ४ । ४ । १०५ । इति यः ।) साधुः । सभासद् । इत्यमरः ॥ (यथा, मनुः । ८ । १० । “सोऽस्य कार्य्याणि संपश्येत् सभ्यैरेव त्रिभि- र्वृतः ॥” अस्मिन्नर्थे वाच्यलिङ्गेऽपि दृश्यते । यथा, रघुः । १ । ५५ । “तस्मै सभ्याः सभार्य्याय गोप्त्रे गुप्ततमेन्द्रियाः । अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥”) सभिकः । इति जटाधरः ॥

सभ्यः, त्रि, (सभा + यः ।) प्रत्ययितः । इति जटाधरः ॥ सभासम्बन्धी च ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभ्य पुं।

कुलीनः

समानार्थक:महाकुल,कुलीन,आर्य,सभ्य,सज्जन,साधु

2।7।3।1।4

महाकुलकुलीनार्यसभ्यसज्जनसाधवः। ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

सभ्य पुं।

सामाजिकाः

समानार्थक:सभासद्,सभास्तार,सभ्य,सामाजिक

2।7।16।2।3

प्राग्वंशः प्राग्हविर्गेहात्सदस्या विधिदर्शिनः। सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभ्य¦ पु॰ सभायां साधुः यत्।

१ सामाजिके

२ द्यूतकारे च

३ विश्रब्धे त्रि॰ जटा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभ्य¦ mfn. (-भ्यः-भ्या-भ्यं)
1. Trusted, confidential, faithful.
2. Relating to an assembly, fit for or suitable to it.
3. Polite.
4. Civilized. m. (-भ्यः)
1. An assistant at an assembly.
2. An assessor.
3. A person of honourable parentage.
4. The keeper of a gambling-house.
5. A servent of the keeper of a gaming-house. E. समा an assembly, &c., यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभ्य [sabhya], a. [सभायां साधु यत्]

Belonging to an assembly.

Fit for society.

Refined, polished, civilized.

Well-bred, polite, civil, courteous; तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः R.1.55; Ku.7.29.

Confidential, trusty, faithful.

भ्यः An assessor.

An assistant at an assembly.

A person of honourable parentage; प्रायेणाल्पायुषः सभ्य कलावस्मिन् युगे जनाः Bhāg. 1.1.1.

The keeper of a gaming-house.

The servant of the keeper of a gaming-house.

N. of one of the five sacred fires; सभ्यावसथ्यं चितयो$सवो हि ते Bhāg.3.13.37.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभ्य mfn. being in an assembly-hall or meeting-room , belonging to or fit for an assembly or court , suitable to good society , courteous , polite , refined , civilized , not vulgar , decorous (as speech) AV. etc.

सभ्य mfn. being at the court of( gen. ) Va1s. , Introd.

सभ्य m. an assistant at an assembly or council , ( esp. ) an assessor , judge Mn. MBh. etc.

सभ्य m. the keeper of a gambling. house W.

सभ्य m. a person of honourable parentage ib.

सभ्य m. N. of one of the five sacred fires(See. पञ्चा-ग्नि) Ka1tyS3r. Mn. iii , 100 , 185 Kull.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शम्स्य agni. वा. २९. १२.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभ्य न.
(सभायां साधुः सभायां भवः वा, सभा + यत्) सभागार में स्थापित अगिन्। इसे या तो घर्षण द्वारा अथवा आहवनीय या गृह्य अगिन् से प्राप्त किया जाता है।) कुछ आचार्य इस अगिन् की स्थापना के विरुद्ध हैं, तो कुछ इसे ऐच्छिक मानते हैं। आप.श्रौ.सू. के अनुसार एक वर्ग पर प्रत्येक तरफ 12 अंगुल के बराबर एक कुण्ड (अंगीठी) का स्थापन अपरिहरणीय है।

"https://sa.wiktionary.org/w/index.php?title=सभ्य&oldid=480745" इत्यस्माद् प्रतिप्राप्तम्