यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समकोण¦ त्रि॰ समः कोणो यस्य। रेखागणितोक्ते सम॰कोणयुक्त त्रिकोणादौ। क्षेत्रशब्दे

२३

९० पृ॰

१५ अङ्क-चिह्निते दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=समकोण&oldid=393560" इत्यस्माद् प्रतिप्राप्तम्