यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समक्षम्, त्रि, अक्ष्णोः समीपम् । संपूर्व्वाक्षिशब्दात् अप्रत्ययेन निष्पन्नम् । इति मुग्धबोधव्याकर- णम् ॥ (यथा, कुमारे । ५ । १ । “तथा सभक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती । निनिन्द रूपं हृदयेन पार्व्वती प्रियेषु सौभाग्यफला हि चारुता ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समक्ष¦ अव्य॰ अक्ष्णः समीपम् अव्ययी॰ अच्।

१ चक्षुःसन्नि-कर्षे तदस्यास्ति अच्।

२ प्रत्यक्षविषये त्रि॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समक्ष [samakṣa], a. Being before the eyes, visible, present, -क्षम् ind. In the presence of, visibly, before the very eyes; तथा समक्षं दहता मनोभवम् Ku.5.1. -Comp. -दर्शनम् ocular evidence; समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति Ms.8.74.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समक्ष/ सम्-अक्ष mfn. being within sight or before the eyes , present , visible S3ak. BhP.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Samakṣa  : m. (pl.): Name of a people.

Bhīma in his expedition to the east (yayau prācīṁ diśaṁ prati 2. 26. 1, 7, 2. 23. 9) before the Rājasūya defeated Samakṣas in battle (prācyasuhmān samakṣāṁś caiva…vijitya yudhi) 2. 27. 14.


_______________________________
*3rd word in left half of page p903_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Samakṣa  : m. (pl.): Name of a people.

Bhīma in his expedition to the east (yayau prācīṁ diśaṁ prati 2. 26. 1, 7, 2. 23. 9) before the Rājasūya defeated Samakṣas in battle (prācyasuhmān samakṣāṁś caiva…vijitya yudhi) 2. 27. 14.


_______________________________
*3rd word in left half of page p903_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=समक्ष&oldid=446821" इत्यस्माद् प्रतिप्राप्तम्