यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्तः, पुं, सीमा । सम्यक्प्रकारेण अन्तः इति तत्पुरुषसमासनिष्पन्नः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्त¦ पु॰ सम्यक् अन्तः, स यत्र वा।

१ सम्यगन्ते

२ सीमायाञ्च

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्त¦ mfn. (-न्तः-न्ता-न्तं) All, entire, universal. m. (-न्तः) Limit, term, boundary, end. E. सम् intensitive, अन्त end.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्त [samanta], a. [सम्यक् अन्तः, स यत्र वा]

Being on every side, universal.

Complete, entire. -न्तः Limit, boundary, term. (समन्तः, समन्तम्, समन्ततः, समन्तात् are used adverbially in the sense of 'from every side', 'all around', 'on all sides', 'wholly', 'completely'; ततो$श्मसहिता धाराः संवृण्वन्त्यः समन्ततः Mb.3.143.19; लेलिह्यंसे ग्रसमानः समन्तात् Bg.11.3.). -Comp. -दुग्धा the plant called स्नुही q. v. (Mar. निवडुंग). -पञ्चकम् N. of the district called Kurukṣetra or of a place near it; Ve.6. -पर्यायिन् a. allembracing. -प्रासादिक a. affording help on all sides.-भद्रः a Buddha or the Buddha. -भद्रकः a variety of a long blanket; Kau. A.2.11. -भुज् m. fire.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्त/ सम्-अन्त mf( आ)n. " having the ends together " , contiguous , neighbouring , adjacent RV. AV. Pan5cavBr.

समन्त/ सम्-अन्त mf( आ)n. " being on every side " , universal , whole , entire , all(733551 समन्तम्ind. " in contiguity or conjunction with " , " together with " ; 733551.1 समन्तम्ind. or 733551.2 तात्ind. or 733551.3 त-तस्ind. " on all sides , around " , " or , wholly , completely " ; 733551.4 तेनind. " all round " ; with न= " nowhere ") AV. etc.

समन्त/ सम्-अन्त n. (also with अग्नेः, वरुणस्य, or वसिष्ठस्य)N. of various समन्s Br.

समन्त/ सम्-अन्त n. or m. (?) N. of a country Buddh.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्त न.
एक साम का नाम, पञ्च.ब्रा. 15.4.6 सा.वे. 1.61 पर। समन्य (सम् + अन् प्राणने + ल्यप्) साँस लेकर, भा.श्रौ.सू. 8.21.2 (समन्य जपति)।

"https://sa.wiktionary.org/w/index.php?title=समन्त&oldid=480749" इत्यस्माद् प्रतिप्राप्तम्