यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्वितः, त्रि, (सम् + अनु + इण् + क्तः ।) संयुक्तः । यथा, तिथ्यादितत्त्वे । “विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा । कलस्वरसमायुक्तं रसभावसमन्वितम् ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्वित¦ त्रि॰ सम + अनु + इण--क्त। सङ्गते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्वित¦ mfn. (-तः-ता-तं) Possessed of, endowed with, possessing, affected by, full of. E. सम् intensitive or conjunctive, अन्वित endowed with.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्वित [samanvita], p. p.

Connected with, connected in natural order.

Followed.

Endowed with, possessing, full of.

Affected by.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समन्वित/ सम्-अन्वित mfn. connected or associated with , completely possessed of , fully endowed with , possessing , full of( instr. or comp. ) S3vetUp. Mn. MBh. etc.

समन्वित/ सम्-अन्वित mfn. corresponding or answering to( comp. ) R.

"https://sa.wiktionary.org/w/index.php?title=समन्वित&oldid=394737" इत्यस्माद् प्रतिप्राप्तम्