यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थः, त्रि, (समर्थयते इति । सं + अर्थ + पचा- द्यच् ।) शक्तिष्ठः । (यथा, तिथितत्त्वे । “ये समर्था जगत्यस्मिन् सृष्टिस्थित्यन्तकारिणः । तेऽपि कालेन लीयन्ते कालो हि बलवत्तरः ॥”) सम्बन्धार्थः । हितः । इत्यमरः ॥ (यथा, महा- भारते । १३ । ५ । २६ । “नार्हसे मां सहस्राक्ष द्रुमं त्याजयितुं चिरात् । समर्थमुपजीव्येमं त्यजेयं कथमद्य वै ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थ वि।

अन्योन्यसम्बद्धार्थः

समानार्थक:समर्थ

3।3।87।1।1

समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च। दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि॥

पदार्थ-विभागः : , पौरुषेयः

समर्थ वि।

हितम्

समानार्थक:समर्थ,क्षम

3।3।87।1।1

समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च। दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

समर्थ वि।

शक्तिस्थः

समानार्थक:समर्थ

3।3।87।1।1

समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च। दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थ¦ त्रि॰ सम् + अर्थ--अच्।

१ शक्ते

२ हिते च अमरः। सम्यगर्थः प्रा॰ स॰।

३ प्रशस्ताभीष्टे पु॰। सङ्गतीऽर्थोयस्य प्रा॰ स॰।
“समर्थः पदविधिः” पा॰ परिभाषितेमङ्गतार्थे समसादौ समासशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थ¦ mfn. (-र्थः-र्था-र्थं)
1. Strong, powerful.
2. Connected in sense.
3. Fit, proper,
4. Able, adequate to, capable.
5. Allowed. m. (-र्थः) The coherence of words in a significant sentence. E. सम् with, अर्थ् to ask, aff. अच्, or अर्थ meaning, sense.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थ [samartha], a.

Strong, powerful.

Competent, capable of, qualified; प्रतिग्रहसमर्थो$पि Ms.4.186; Y.1.213.

Fit, suitable, proper; किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् Rām.2.57.14; तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् R.11.79.

Made fit or proper, prepared.

Having the same meaning.

Significant.

Having proper aim or force, very forcible.

Being in apposition.

Connected in sense.

र्थः A significant word (in gram.); अव्ययं समर्थेन सह समस्यते सो$व्ययीभावः Sk.

The coherence of words together in a significant sentence.

र्थम् Ability, competence.

Intelligibility.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थ/ सम्-अर्थ mf( आ)n. having a similar or suitable aim or object , having proper aim or force , very forcible or adequate , well answering or corresponding to , suitable or fit for( gen. or comp. ) MBh. Ka1v. etc.

समर्थ/ सम्-अर्थ mf( आ)n. very strong or powerful , competent , capable of. able to , a match for( gen. dat. loc. inf. , or comp. ; rarely acc. abl. , or pr. p. ; with वरा-ङ्गनासु= " sexually potent ") Mn. MBh. etc.

समर्थ/ सम्-अर्थ mf( आ)n. having the same sense or meaning(= तुल्या-र्थ, एका-र्थ) Pa1n2. 1-3 , 42 etc.

समर्थ/ सम्-अर्थ mf( आ)n. connected in sense , having the same grammatical construction (= सम्बद्धा-र्थ) Pa1n2. APra1t. etc.

समर्थ/ सम्-अर्थ m. a word which has force or meaning , significant word MW.

समर्थ/ सम्-अर्थ m. the construction or coherence of words in a significant sentence ib.

समर्थ/ सम्-अर्थ n. ability , competence(See. -युक्त)

समर्थ/ सम्-अर्थ n. conception , intelligibility(See. दुह्-स्)

"https://sa.wiktionary.org/w/index.php?title=समर्थ&oldid=505347" इत्यस्माद् प्रतिप्राप्तम्