यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवेतः, त्रि, (सम् + अव + इण् + क्तः ।) मिलितः । यथा, -- “धर्म्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्व्वत सञ्जय ॥” इति भगवद्गीतायाम् १ अध्यायः ॥ समवायसम्बन्धेन वृत्तिः । यथा, -- “यत् समवेतं कार्य्यं भवति ज्ञेयन्त समवायिजनकं तत् ।” इति भाषापरिच्छेदः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवेत¦ त्रि॰ सम् + अव--इण--क्त।

१ मिलिते

२ समूहान्वितेन्यायोक्तेन समवायसम्बन्धेन

३ स्थिते च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवेत¦ mfn. (-तः-ता-तं)
1. Mixed, mingled, blended.
2. Collected, assem- bled.
3. Connected with, related to, as properties with things.
4. Comprised in one genus. E. सम् and अव before इण् to go, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवेत [samavēta], p. p.

Come together, met, united, joined; धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः Bg.1.1.

Intimately united, or inherent, inseparably connected.

Comprised or contained in a larger number. -Comp. -अर्थंa. significant, instructive.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समवेत/ सम्-अवे mfn. come together , met , assembled , united , all Mn. MBh. etc.

समवेत/ सम्-अवे mfn. closely connected with , contained or comprised or inherent in( comp. ) Sa1h. Sarvad.

समवेत/ सम्-अवे mfn. approached , come to( acc. ) Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=समवेत&oldid=396104" इत्यस्माद् प्रतिप्राप्तम्