यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाचारः, पुं, (सम् + आ + चर + घञ् ।) सम्यगाचरणम् । यथा, -- “पुण्यस्त्रीणां समाचारं श्रोतुमिच्छामि तत्त्वतः ।” इति मात्स्ये ६६ अध्यायः ॥ संवादः । इति लोकप्रसिद्धः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाचार¦ mfn. (-रः-रा-रं) Equal or like in virtuous conduct. m. (-रः)
1. Proper practice or conduct.
2. Proceeding, going.
3. Information, tradition, news. E. सम्, and आङ् before चर् to go, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाचारः [samācārḥ], 1 Proceeding, going.

Practice, conduct, behaviour.

Proper conduct or behaviour; यथाशक्ति समाचाराः संप्रतुष्यन्ति हि प्रभो Mb.12.168.2.

News, information, report, tidings.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाचार/ समा m. (for समाचारSee. सम्-आ-चर्)equal manners or customs MBh.

समाचार/ समा m. -eqequal or virtuous conduct ib.

समाचार/ समा mfn. -eqequal or similar in practice or in virtuous -condconduct ib.

समाचार/ सम्-आचार m. (for समा-च्See. p. 1153 , col. 1) procedure , practice , conduct , behaviour in( comp. ) MBh. R. etc.

समाचार/ सम्-आचार m. custom , usage , usual way or method Pan5cat. Ka1tyS3r. Sch.

समाचार/ सम्-आचार m. ( ifc. )the customary presentation of. Katha1s.

समाचार/ सम्-आचार m. " doings " , news , report , information , tradition W.

"https://sa.wiktionary.org/w/index.php?title=समाचार&oldid=505353" इत्यस्माद् प्रतिप्राप्तम्