यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समानम्, त्रि, (समानीति सम्यक्प्रकारेण प्राणि- तीति । सम् + आ + अन + ल्युः । यद्वा, समानं मानमस्य । समानस्य च्छन्दसीति सः ।) सत् । समम् । (यथा, रघुः । २ । ७४ । “भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥”) एकम् । इति मेदिनी ॥ (यथा, मनुः । ४ । ४० । “नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्त्तवदर्शने । समानशयने चैव न शयीत तया सह ॥” * ॥ मानेन सह वर्त्तमानमिति विग्रहे गर्व्वसहि- तञ्च । यथा, भागवते । १ । १६ । ३६ । “स्थैर्य्यं समानमहरत् मधुमानिनीनां रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥”)

समानः, पुं, (समन्तादनित्यनेनेति । सम् + अन + घञ् ।) शरीरस्थवायुविशेषः । स तु नाभि- संस्थितः । इत्यमरभरतौ ॥ (यथा, -- “हृदि प्राणो गुदेऽपानः समानो नाभि- संस्थितः ॥”) षर्णभेदः । इति हेमचन्द्रः ॥ स तु एकस्थानो- च्चार्य्यवर्णः । यथा । साम्यन्त्वेकस्थानत्वम् । इति मुग्धबोधव्याकरणम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समान पुं।

शरीरवायुः

समानार्थक:प्राण,अपान,समान,उदान,व्यान,सत्त्व

1।1।63।3।3

नभस्वद्वातपवनपवमानप्रभञ्जनाः। प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः। प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः। अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम्. भाषणादि निमेषादि तद्व्यापाराः क्रमादमी॥

पदार्थ-विभागः : , द्रव्यम्, वायुः

समान वि।

सदृशः

समानार्थक:वाच्यलिङ्ग,सम,तुल्य,सदृक्ष,सदृश,सदृश्,साधारण,समान

2।10।37।1।2

साधारणः समानश्च स्युरुत्तरपदे त्वमी। निभसङ्काशनीकाशप्रतीकाशोपमादयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

समान वि।

एकः

समानार्थक:समान,केवल

3।3।127।2।1

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे। समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

समान वि।

समः

समानार्थक:समान

3।3।127।2।1

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे। समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

समान वि।

सत्

समानार्थक:समान

3।3।127।2।1

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे। समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समान¦ त्रि॰ सममानयति अन--अण्।

१ तुल्ये

२ साधौ

३ एक॰स्मिन्नित्यर्थे
“समानतन्त्रसिद्धः” गौत॰
“यत्समानाधि-करणे ति चिन्तामणिः। सम् + अन--णिच्। भुक्तान्नादेःसमीकरणे नाभिदेशस्थे प्राणादिपञ्चकान्तर्गते

४ वायुभेदे पु॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समान¦ mfn. (-नः-ना-नं)
1. Like, similar.
2. Good, virtuous.
3. One, uniform, same.
4. Honoured. m. (-नः)
1. One of the five vital airs, that which is considered essential to digestion and occupies the cavity of the navel.
2. A corresponding letter of the alphabet, as [Page763-b+ 60] a long vowel to its short one, &c.
3. A friend. E. सम all, अन् to breathe, aff. अण् or घञ्; or सम् and आङ् before णी to get, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समान [samāna], a.

Same, one, equal, like, similar; नोप- गच्छेत् प्रमत्तो$पि स्त्रियमार्तवदर्शने । समानशयने चैव न शयीत तया सह ॥ Ms.4.4; भुजे भुजंगेन्द्रसमानसारे R.2.74; समानशीलव्यसनेषु सख्यम् Subhāṣ.

One, uniform.

Good, virtuous, just.

Common, general.

Honoured.

Middling, moderate.

Whole (as a number).

नः A friend, an equal.

One of five life-winds or vital airs, which has its seat in the cavity of the navel and is essential to digestion.

A letter having the same organ of utterance. -नम् ind. Equally with, like (with instr.); जलधरेण समानमुमापतिः Ki.18.4. -Comp. -अक्षरम् N. of the vowels अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, and लृ (opp. संध्यक्षर). -अधिकरण a.

having a common substratum.

being in the same category or predicament.

being in the same case-relation or government (in gram.); तत्पुरुषः समानाधिकरणः कर्मधारयः P.I.2.42. ˚समास The कर्मधारय compound where the expressions are in apposition to one another; समानाधिकरणसमासस्तु बलीयान् । तत्र हि स्वार्थे शब्दौ वृत्तौ भवतः । ŚB. on MS.6.1.51.

(णम्) same location or predicament.

agreement in case, apposition.

a predicament including several things, a generic property.

common government. -अधिकारः generic characteristic. -अभिहारः A mixture of objects of the same kind; व्यवधानात् समानाभिहाराञ्च Sān. K.7. -अर्थ a. having the same meaning, synonymous.-उदकः a relative connected by the libations of water to the Manes of common ancestors; this relationship extends from the seventh (or eleventh) to the thirteenth (or fourteenth according to some) degree; समानो- दकभावस्तु निवर्तेताचतुर्दशात्; see Ms.5.6 also. -उदर्यः a brother of whole blood, uterine brother. -उपमा a kind of Upamā; सरूपशब्दवाच्यत्वात् सा समानोपमा यथा । बालेवोद्यान- मालेयं सालकाननशोभिनी ॥ Kāv.2.29. -करण a. having the same organ of utterance (said of a sound). -कर्तृकa. (in gram.) having the same subject in a sentence.-कर्मक a. (in gram.) having the same object; P.111 4.48. -काल, -कालीन a. synchronous, simultaneous.-क्षेम a. balancing each other. -गति a. agreeing together. -गोत्र = सगोत्र q. v. -जन्मन् a. of equal age; Ms.2.28. -दुःख a. sympathiser. -धर्मन् a. possessed of the same qualities, sympathising, appreciator of merits; उत्पत्स्यते$स्ति मम को$पि समानधर्मा Māl.1.6. -प्रतिपत्तिa. of equal intelligence, judicious. -मान a. equally honoured with. -यमः the same pitch of voice. -योगित्वम् being on a par with, being connected in the same way as; एवं द्रव्यैः समानयोगित्वं स्त्रीणाम् ŚB on Ms.6.1.1. -रूपा a kind of riddle in which the same words are to be understood in a literal and figurative sense. -वयस् a. of the same age. -रुचि a. agreeing in tastes. -शब्दत्वम् the state of being expressed or referred to by the same term; ऐकशब्द्यात् समानशब्दत्वादित्यर्थः ŚB. on MS.7.1.18.-शील a. of a similar disposition; समानशीलव्यसनेषु सख्यम् H. -सूत्रनिपाते ind. on the diametrically opposite side.-स्थानम् interposition.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समान/ सम्-आन m. (for समानand स-मानSee. p.1160) one of the five vital airs (that which circulates about the navel and is essential to digestion ; it is personified as a son of साध्य) AV. etc. etc.

समान mf( ई, or आ)n. (connected with 1. and 2. सम; in RV. v , 87 , 4 abl. sg. समानस्मास्for समानात्See. 1. सम; for सम्-अनSee. सम्-अन्, for स-मानSee. col. 3) same , identical uniform , one(= एकL. ) RV. etc.

समान mf( ई, or आ)n. alike , similar , equal (in size , age , rank , sense or meaning etc. ) , equal or like to (with instr. gen. , or comp. ) VS. etc.

समान mf( ई, or आ)n. having the same place or organ of utterance , homogeneous (as a sound or letter) Vop.

समान mf( ई, or आ)n. holding the middle between two extremes , middling moderate BhP.

समान mf( ई, or आ)n. common , general , universal , all RV. Br. S3rS. BhP.

समान mf( ई, or आ)n. whole (as a number , opp. to " a fraction ") Pa1n2. 5-2 , 47 Va1rtt. 4

समान mf( ई, or आ)n. being(= सत्, after an adj. ) Divya1v.

समान mf( ई, or आ)n. virtuous , good L.

समान m. an equal , friend TBr. Ca1n2. BhP.

समान (prob.) n. N. of wk. (See. शाखा-स्).

समान/ स-मान mfn. (for समानSee. col. 1 ; for सम्-आनSee. p. 1154 , col. 2)possessing honour or esteem , honoured by( gen. ) Vet.

समान/ स-मान mfn. with anger BhP.

समान/ स-मान mfn. (for 1. See. above ) having the same measure L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a तुषित. Br. III. 3. १९: Va. ६६. १८.
(II)--the १७थ् kalpa. M. २९०. 7.
(III)--the mind-born son of ब्रह्मा in the २१स्त् kalpa. वा. २१. ४७.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Samāna. See Prāṇa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=समान&oldid=505356" इत्यस्माद् प्रतिप्राप्तम्