यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाप्तः, त्रि, (सम् + आप् + क्तः ।) समापन- प्राप्तः । समाप्तिविशिष्टः । यथा, -- “समाप्ते यदि जानीयान्मयैतदन्यथाकृतम् । यतस्तदन्यथाभूतं तत एव समापयेत् ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाप्त¦ त्रि॰ सम् + आप--क्त।

१ अवसानप्राप्ते

२ सम्यक्प्राप्ते च

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Finished, done, concluded, completed.
2. Clever. E. सम् before आप् to get, aff. क्त, without the augment.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाप्त [samāpta], p. p.

Finished, concluded, completed.

Clever.

Ample, full; स्वयं यज्ञैर्यजमानाः समाप्तवरदक्षिणैः Mb.12.34.6.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाप्त/ सम्-आप्त mfn. completely obtained or attained or reached , concluded , completed , finished , ended Ka1tyS3r. Mn. MBh. etc.

समाप्त/ सम्-आप्त mfn. perfect , clever MBh. xiv , 2561

समाप्त/ सम्-आप्त n. a partic. kind of pleonasm (also 734403 त्त-त्वn. ) Kpr. Sa1h. Prata1p.

"https://sa.wiktionary.org/w/index.php?title=समाप्त&oldid=397481" इत्यस्माद् प्रतिप्राप्तम्