यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावेशः, पुं, (सम् + आ + विश + घञ् ।) एकत्र सहावस्थानम् । यथा । अर्थसाधनत्वं बलवद्निष्टाननुबन्धीष्टसाधनत्वम् । अनर्थसाध नत्वं बलवदनिष्टसाधनत्वम् । न चानयोरेकत्र समविशः । इति तिथ्यादितत्त्वे वैधहिंसा- विधारः ॥ (यथा, हरिवंशे भविष्यपर्व्वाण । १ । ६ । “परस्परसमावेशात् जगतः पालने स्थितौ । तयोस्तत्र यथाबृत्तं केलाशे पर्व्वतोत्तमे ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावेश¦ पु॰ सम् + आ + विश--घञ्।

१ बहूनामर्थानामेकत्रवाक्यादौ व्यवस्थापने

२ कर्त्तव्येऽभिनिवेशे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावेश¦ m. (-शः)
1. Affection, passion, emotion.
2. Possession by evil spirits.
3. Entrance. E. सम् and आङ् before विश् to enter, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावेशः [samāvēśḥ], 1 Entering or abiding together.

Meeting, association.

Inclusion, comprehension.

Penetration.

Possession by an evil spirit.

Passion, emotion.

(In gram.) Common applicability of a term.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समावेश/ सम्-आवेश m. entering together or at once , entering Cat.

समावेश/ सम्-आवेश m. meeting , penetration , absorption into( comp. ) RPra1t. Hariv.

समावेश/ सम्-आवेश m. simultaneous occurrence , co-existence MBh. Das3ar.

समावेश/ सम्-आवेश m. (in gram.) applying together , common applicability of a term Va1rtt. on Pa1n2. Ka1s3.

समावेश/ सम्-आवेश m. agreeing with , agreement Un2. i , 108 Sch.

"https://sa.wiktionary.org/w/index.php?title=समावेश&oldid=398089" इत्यस्माद् प्रतिप्राप्तम्