यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिकम्, क्ली, शेलम् । इति शब्दरत्नावली ॥ व~ड्सा इति भाषा ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिक¦ न॰ सम्--इण--डि संज्ञायां कन्। शेलास्त्रे (वडशा) शब्दर॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिक¦ n. (-कं) A pike, a dart. E. सम even, ठक् aff.; or सम्--इण्--डि संज्ञायां कन् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिकम् [samikam], A javelin, dart.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिक (fr. समा; for 2. See. s.v. )See. द्वै-स्.

समिक n. (for 1 See. p. 1153 , col. 2) a pike , javelin , dart L.

"https://sa.wiktionary.org/w/index.php?title=समिक&oldid=398544" इत्यस्माद् प्रतिप्राप्तम्