यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समितिः, स्त्री, (संयन्त्यस्यामिति । सं + इण् + क्तिन् ।) सभा । (यथा, महाभारते । १ । २ । २२४ । “प्रभाते राजसमितौ सञ्जयो यत्र वा विभोः । ऐक्यात्म्यं वासुदेवस्य प्रोक्तवानर्ज्जुनस्य च ॥”) युद्धम् । (यथा, भागवते । २ । ७ । ३४ । “ये वा मृधे समितिशालिन आत्तचापाः काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः ॥”) सङ्गः । इत्यमरमेदिनीकरौ ॥ साम्यम् । इति हेमचन्द्रः ॥ (सन्निपातः । इति श्रीधरस्वामी ॥ यथा, भागवते । ११ । २५ । ८ । “प्रवृत्तिलक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे । स्वधर्म्मे चानुतिष्ठेत गुणानां समितिर्हि सा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिति स्त्री।

सभा

समानार्थक:समज्या,परिषद्,गोष्ठी,सभा,समिति,संसद्,आस्थानी,आस्थान,सदस्,आस्था,प्रतिश्रय

2।7।15।1।5

समज्या परिषद्गोष्ठी सभासमितिसंसदः। आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः॥

अवयव : सामाजिकाः

 : देवसभा, पानसभा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

समिति स्त्री।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।106।1।3

समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः। नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसङ्कुले॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

समिति स्त्री।

सङ्गम्

समानार्थक:समिति

3।3।70।2।1

नदी नगर्योर्नागानां भोगवत्यथ सङ्गरे। सङ्गे सभायां समितिः क्षयवासावपि क्षिती॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

समिति स्त्री।

सङ्गरम्

समानार्थक:समिति

3।3।70।2।1

नदी नगर्योर्नागानां भोगवत्यथ सङ्गरे। सङ्गे सभायां समितिः क्षयवासावपि क्षिती॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिति¦ स्त्री सम् + इण--आधारे क्तिन्।

१ समायाम् अमरः[Page5236-a+ 38]

२ युद्धे

३ सङ्केते च मेदि॰। आर्हतमतसिद्धे प्राणिपीडापरि-हारेण सम्यग्गमने सा च पञ्चविधा अर्हतशब्दे

३८

५ पृ॰ दृश्या।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिति¦ f. (-तिः)
1. War, battle.
2. Assembly, company.
3. Association, meeting, union.
4. Sameness, likeness, equality. E. सम् with, इण् to go, aff. क्तिन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समितिः [samitiḥ], f.

Meeting, union, association; स्वधर्मे चानु- तिष्ठेत गुणानां समितिहिं सा Bhāg.11.25.8.

An assembly.

Flock, herd; द्युतिं समग्रां समितिर्गवामसौ Ki.4.32.

War, battle; आशंसन्ते समितिषु सुराः Ś.2.15 (v. l.); Ki.3.15; समितौ रभसादुपागतः Śi.16.13.

Likeness, equality.

Moderation.

(With Jainas) Rule of conduct. -Comp. -मर्दन a. harassing in battle. -शालिन् brave. -शोभन a. conspicuous in battle.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिति/ सम्-इति f. (for 2. See. below)coming together , meeting , assembling , an assembly , council RV. AV. MBh. BhP.

समिति/ सम्-इति f. a flock , herd Kir.

समिति/ सम्-इति f. association , society (personified as daughter of प्रजा-पति) BhP.

समिति/ सम्-इति f. a league , plot RV. AV.

समिति/ सम्-इति f. encounter , hostile meeting , war , battle Br. MBh. R.

समिति/ सम्-इति f. sameness , likeness(See. 2. सम) L.

समिति/ सम्-इति f. (with जैनs) rule of life or conduct (five are enumerated , viz. ईर्या-, भाषा-, एषणा-, आदान-, and उत्सर्ग-स्) Sarvad.

समिति/ सम्-इति ind. (for 1. See. above ) a sacred verse beginning with सम्MW.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the names in the fourth मरुत्गण. वा. ६७. १२७.
(II)--भूर्लोक. वा. १०१. ४०.
"https://sa.wiktionary.org/w/index.php?title=समिति&oldid=505364" इत्यस्माद् प्रतिप्राप्तम्