यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिद्धः, पुं, (सं + इन्ध + क्तः ।) प्रदीप्तः । यथा, कात्यायनः । “योऽनर्च्चिषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः । मन्दाग्निरामयावी च दरिद्रश्च स जायते । तस्मात् समिद्धे होतव्यं नासमिद्धे कदाचन ॥” इति संस्कारतत्त्वम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिद्ध¦ mfn. (-द्धः-द्धा-द्धं) Lighted, kindled, set alight or on fire. E. सम् before इन्ध् to kindle, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिद्ध [samiddha], p. p.

Lighted up, kindled.

Set on fire.

Inflamed, excited.

Full, complete.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिद्ध/ सम्-इद्ध mfn. (for 2. See. col. 3) , Prakrit for सम्-ऋद्ध, perfect , full , complete HirGr2.

समिद्ध/ सम्-इद्ध mfn. (for 1. See. col. 2) set alight or on fire , lighted , kindled , ignited , inflamed RV. etc. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समिद्ध पु.
(सम + इन्ध + क्त) ‘समिद्धो अगन् आहुत---’ (ऋ.वे. 5.28.5) इस ऋचा का नाम, बौ.श्रौ.सू. 28.1; श्रौ.को. (अं.) 1.617 (यही ऋचा ‘आप. होत्र’ में ‘समिद्धवत्’ ऋचा कही गई है, श्रौ.को. (अं.) 1.814; समिद्धवती भी देखें (सप्त०) जब अगिन् ज्वालारूप में जलने लगती है, अगिन् के प्रज्वलित होने पर, मा.श्रौ.सू. 1.4.1.21। समिद्धवती (समिद्ध + मतुप् + ङीप्) सामिधेनी ऋचाओं में ‘समिद्धो अगन् आहुत-----’ (ऋ.वे. 5.28.5) इस ऋचा का नाम, आप.श्रौ.सू. 19.18.1-13।

"https://sa.wiktionary.org/w/index.php?title=समिद्ध&oldid=505365" इत्यस्माद् प्रतिप्राप्तम्