यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकरण¦ न॰ असमः समः क्रियतेऽनेन सम--च्वि + कृ ल्युट्। वीजगणितप्रसिद्धे अज्ञातसंख्यानां यावत्तावदादीनाम-व्यक्तराशीनां संख्या ज्ञानार्थं

१ प्रक्रियाभेदे

२ तुल्यरूप-तापादने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकरण¦ n. (-णं)
1. Assimilation, digestion.
2. Equalizing, making equal to.
3. Equation, (in algebra.) E. सम, and करण making, च्वि augment.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकरणम् [samīkaraṇam] क्रिया [kriyā], क्रिया 1 Equalizing, levelling; Kull. on Ms.7.184.

Assimilation.

An equation.

(In arith.) Reduction of fractions to a common denominator.

(समीकरणम्) A roller (to level a sown field).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकरण/ समी--करण n. the act of making even , levelling Kull. on Mn. vii , 184 etc.

समीकरण/ समी--करण n. assimilation Veda7ntas.

समीकरण/ समी--करण n. putting on a level with( instr. ) Mn. Sch.

समीकरण/ समी--करण n. (in arithm. ) equation , Bi1jag.

समीकरण/ समी--करण n. equalizing , setting to rights ChUp. Sch.

समीकरण/ समी--करण n. a roller (to level a sown field) L.

समीकरण/ समी-करण समी-क्रिetc. See. p. 1153 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=समीकरण&oldid=505366" इत्यस्माद् प्रतिप्राप्तम्