यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकृतम्, त्रि, एकीकृतम् । समानीकृतम् । कृञ्- धातौ परे समशब्दात् च्विप्रत्ययेन निष्पन्नम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकृत¦ mfn. (-तः-ता-तं)
1. Equalized, made even or equal.
2. Imitated, done in like manner, &c.
3. Added, summed up.
4. Balanced, equipoised. E. सम् same even, and कृत made, with च्वि augment.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकृत [samīkṛta], p. p.

Levelled.

Summed up, added.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समीकृत/ समी--कृत mfn. made even , levelled , equipoised , equalized MW.

समीकृत/ समी--कृत mfn. done in the Same manner , imitated ib.

समीकृत/ समी--कृत mfn. summed up , added ib.

"https://sa.wiktionary.org/w/index.php?title=समीकृत&oldid=398771" इत्यस्माद् प्रतिप्राप्तम्