यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पीतिः, स्त्री, सम्यक्पानम् । संपूर्व्वपाधातोः क्तिन्प्रत्ययेन निष्पन्नम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पीति¦ f. (-तिः) Drinking in company. E. सम् together, पा to drink, क्तिन् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्पीति/ सम्-पीति f. drinking in company , compotation Pa1n2. 3-3 , 95 Sch.

सम्पीति/ सम्-पीति See. above.

"https://sa.wiktionary.org/w/index.php?title=सम्पीति&oldid=401264" इत्यस्माद् प्रतिप्राप्तम्