यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मिश्रः, त्रि, (सम्यक् प्रकारेण मिश्रयतीति । मिश्र मिश्रणे + अच् ।) संयुक्तः । मिश्रितः । यथा, तिथ्यादितत्त्वे । “सम्मिश्रा या चतुर्द्दश्या अमावस्या भवेत् क्वचित् । खर्व्वितां तां विदुः केचिदुपेध्वमिति चापरे ॥”

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मिश्र¦ mfn. (-श्रः-श्रा-श्रं) Mixed, mingled, blended, joined. E. सम् together, मिश्र mixed.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मिश्र/ सम्-मिश्र mf( आ)n. commingled , mixed together , joined , connected , furnished or endowed with( instr. or comp. ) MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=सम्मिश्र&oldid=403485" इत्यस्माद् प्रतिप्राप्तम्