यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मेलन¦ n. (-नं)
1. Meeting together.
2. Mixture.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मेलन/ सम्-मेलन n. mingling or meeting together , mixture , union Uttarar. Sa1h.

सम्मेलन/ सम्-मेलन See. सम्-मिल्.

"https://sa.wiktionary.org/w/index.php?title=सम्मेलन&oldid=505404" इत्यस्माद् प्रतिप्राप्तम्