यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरथ¦ m. (-थः) A warrior riding in a chariot.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरथ [saratha], a. Riding in the same car. -थः A warrior riding in a chariot.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरथ/ स--रथ mf( आ)n. ( स-)together with the chariot S3Br. MBh.

सरथ/ स--रथ m. a warrior or क्षत्रिय(as riding in a -chchariot) MW.

सरथ/ स-रथ थिन्See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=सरथ&oldid=404408" इत्यस्माद् प्रतिप्राप्तम्