यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृपः, पुं, (कुटिलं सर्पतीति । सृप् + यड् लुक् + पचाद्यच् ।) सर्पः । इत्यमरः । १ । ८ । ७ ॥ (यथा, महाभारते । ३ । २ । ३ । “वनञ्च दोषबहुलं बहुव्यालसरीसृपम् । परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ॥” * ॥ जङ्गमे, त्रि । इति स्वामी ॥ यथा, भागवते । ५ । १८ । २७ । “पातुं न शेकुर्द्बिपदश्चतुष्पदः । सरीसृपं स्थाणु यदत्र दृश्यते ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृप पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।7।1।5

आशीविषो विषधरश्चक्री व्यालः सरीसृपः। कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृप¦ पुंस्त्री॰ वक्रं सर्पति सृप--यङो लुक्, अच्।

१ सर्पे अमरः।

२ वृश्चिकादौ। ज्योतिषोक्तेषु

३ मीनवृ-श्चिककर्कटराशिषु
“वृश्चिकराशिर्मुनिभिः सरीसृपत्वेननिर्दिष्टः” ज्यो॰ त॰।
“सृगपतिवशे तिष्ठन्त्येते विहायसरीसृपान्” ज्यो॰ त॰ बहुवचनात् मीनकर्कटयोर्ग्रहणम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृप¦ m. (-पः) A snake. E. सृप् to go, irr. reiterative form, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृपः [sarīsṛpḥ], A serpent; any creeping animal; वनं च दोषबहुलं बहुव्यालसरीसृपम् Mb.3.2.3; यथा कश्चिद्वनं घोरं बहुसर्प- सरीसृपम् Mb.12.3.51. -a.

Crawling, creeping; भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठाः Bhāg.5.5.21.

Movable; सरीसृपं स्थाणु यदत्र दृश्यते 5.18.27.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृप mfn. crawling , creeping

सरीसृप mn. ( ifc. f( आ). )a creeping animal , reptile , snake RV. etc. , etc.

सरीसृप m. N. of विष्णुL.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sarīsṛpa denotes in the Rigveda,[१] and often later,[२] any ‘creeping animal’ or ‘reptile.’

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरीसृप पु.
(सृप् + यङ् + अच्) सर्प, साँप, काशिकर 288 इण्डेक्स, (शाब्दिक - कुटिलगतिक)।

  1. x. 162, 3.
  2. Av. iii. 10, 6: xix. 7, 1;
    48, 3, etc.
"https://sa.wiktionary.org/w/index.php?title=सरीसृप&oldid=505420" इत्यस्माद् प्रतिप्राप्तम्