यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरोरुहम्, क्ली, (सरसि रोहतीति । रुह + कः ।) पद्मम् । इति रत्नमाला ॥ (यथा, भागवते । १ । १५ । २८ । “एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् । सौहार्द्देनातिगाढेन शान्तासीद्विमला मतिः ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरोरुह/ सरो--रुह n. id. Ka1v. Katha1s. etc.

सरोरुह/ सरो--रुह m. N. of a poet Cat.

"https://sa.wiktionary.org/w/index.php?title=सरोरुह&oldid=405361" इत्यस्माद् प्रतिप्राप्तम्