यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वदा अव्य।

सर्वस्मिन्_काले

समानार्थक:सर्वदा,सदा

3।4।22।2।4

ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि। तदा तदानीं युगपदेकदा सर्वदा सदा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वदा¦ अव्य॰ सर्वस्मिन् काले दाच्। सर्वस्मिन् काले इत्यर्थे।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वदा [sarvadā], ind. At all times, always, for ever; सर्वदा सर्व- दो$सीति मिथ्या त्वं कथ्यसे बुधैः Bhojaprabandha 31.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वदा/ सर्व--दा See. s.v.

सर्वदा ind. always , at all times (often joined with सर्वत्रand सर्वथा; with न, " never ") AV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=सर्वदा&oldid=505440" इत्यस्माद् प्रतिप्राप्तम्