यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहा, स्त्री, (सहत इति । सह + अच् । टाप् ।) घृतकुमारी । मुद्गपर्णी । इत्यमरः । २ । ४ । ७३ ; २ । ४ । ११३ ॥ नखभेषजम् । दण्डोत्पला । पृथिवी । इति मेदिनी ॥ शुक्लझिण्टी । सर्प- कङ्काली । इति शब्दचन्द्रिका ॥ रास्ना । स्वर्ण- क्षीरी । पीतदण्डोत्पला । इति रत्नमाला ॥ तरणीपुष्पम् । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहा स्त्री।

कुमारी

समानार्थक:सहा,कुमारी,तरणि

2।4।73।2।1

माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः। सहा कुमारी तरणिरम्लानस्तु महासहा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

सहा स्त्री।

काकमुद्गा

समानार्थक:मुद्गपर्णी,काकमुद्गा,सहा

2।4।113।2।4

कदली वारणबुसा रम्भा मोचांशुमत्फला। काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहा¦ स्त्री सहते सह--अच्।

१ मुद्गपर्ण्यां

२ घृतकुमार्य्याम्अमरः।

३ खण्डोत्पलायां

४ पृथिव्यां

५ नखभेषजे मेदि॰।

६ शुक्लझिण्ट्याम्

७ सर्पकङ्काल्यां शब्दर॰

८ रास्नायांस्वर्णक्षीर्य्यां रत्नमा॰

१० नारीपुष्पे राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहा¦ f. (-हा) The earth. E. सह् to bear, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहा [sahā], 1 The earth.

The aloe-plant of flower.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहा f. the earth L.

सहा See. under 1. सह, col. 1.

सहा f. a female companion BhP.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAHĀ : A Celestial woman. She also was with the apsarā women who were present at Indraloka to receive Arjuna. (Mahābhārata, Vana Parva, Chapter 43, Verse 30).


_______________________________
*7th word in left half of page 663 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सहा&oldid=505479" इत्यस्माद् प्रतिप्राप्तम्