यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह्यम्, क्ली, (सह्यते इति । सह + यत् ।) आरोग्यम् । साम्यम् । सुमधुरम् । इति शब्दरत्नावली ॥ (प्रियम् । यथा, महाभारते । ३ । २७७ । १० । “ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् । किन्ते सह्यं मया कार्य्यं करिष्याम्यवशोऽपि तत् ॥”)

सह्यः, पुं, पर्व्वतविशेषः । इति मेदिनी ॥ (यथा, रघुः । ४ । ५२ । “असह्यविक्रमः सह्यं दूरात् मुक्तमुदन्वता । नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥”) स तु पुनाख्यदेशस्य उत्तरपश्चिमदिशि वर्त्तते ॥

सह्यः, त्रि, (सोढुं शक्यः । सह + “शकि- सहोश्च ।” ३ । १ । ९९ । इति यत् ।) सोढव्यः । सहनीयः । इति मेदिनी ॥ (यथा, मार्कण्डेये । १०६ । ५६ । “सह्यं भवतु ते तेजो भूनानां भूतभावन ! ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह्य¦ न॰ सहायस्य भावः यत् नि॰।

१ साहाय्ये
“तत्रार्थे सह्य-मकरोत्” पुराणम्। सह भावे यत्।

२ आरोग्ये

३ साम्ये

४ माधुर्य्ये च शब्दर॰। कर्मणि यत्।

५ सो-ढव्ये त्रि॰

६ पुनाख्यदेशसमीपस्थे पर्वतभेदे पु॰ मेदि॰। स च पर्वतः भारतवर्षस्य कुलाचलभेदः
“माहेन्द्रो मलयःसह्यः शुक्तिमानृक्षपर्वतः। बिन्ध्यश्च पारिपात्रश्च सप्तै वात्रकुलाचलाः” मार्कण्डेयपु॰

५७ अ॰। स च अपरान्तदेशस-न्निकृष्टो लबणसमुद्रात् कियद्दूरस्थश्च तदतिक्रमेणैव रघौअपरान्तदेशगमनोक्तेः।
“असह्यविक्रमः सह्यं दूरान्मुक्त-सुदन्वता। नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत्। तस्यानीकैर्विसर्पद्भिः अपरान्तजयोद्यतैः। रामास्त्रीत्सा-रितोऽप्यासीत् सह्यलग्न इवार्णवः” रघु॰। तत्पर्वतपादजानद्यश्च
“तापो पयोष्णी निर्बिन्धा कावेपी प्रमुखा नदी। गोदावरीभीमरथीकृष्णवेण्वादिकास्तथा। सह्यपादो-द्भवा नद्यः स्मृताः पापभयापहाः” विष्णुस॰ उक्ताः
“गोदावरी भीमरथी कृष्णवेण्वास्तथाऽपरा। तुङ्गभद्रासुपयोगा सह्यात् कावेर्य्यथापगाः” मार्कण्डेयपु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह्य¦ mfn. (-ह्यः-ह्या-ह्यं)
1. To be borne or suffered.
2. Equal or adequate to.
3. Sweet, agreeable.
4. Powerful, strong. n. (-ह्यं)
1. Health, convalescence.
2. Assistance. m. (-ह्यः) One of the seven principal ranges of the mountains of India; the mountainous country on north-west side of the Peninsula or towards Poonah, &c., and in which the river Goda4vari takes its rise. E. षह् to bear, aff. यत् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह्य [sahya], a.

Bearable, supportable, endurable; अपि सह्या ते शिरोवेदना Mu.5; M.3.4.

To be borne or endured; कथं तूष्णीं सह्यो निरवधिरिदानीं तु विरहः U.3.44.

Able to bear.

Adequate or equal to.

Sweet, agreeable.

Strong, powerful. -ह्यः N. of one of the seven principal mountain ranges in India, a part of the western Ghāts at some distance from the sea; रामास्रोत्सारितो$प्यासीत् सह्यलग्न इवार्णवः R.4.53,52; Ki.18.5.

ह्यम् Health, convalescence.

Assistance.

Fitness, adequacy. -Comp. -आत्मजा N. of the river Kāverī.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह्य mfn. to be borne or endured , endurable , tolerable , resistible MBh. R. etc.

सह्य mfn. able to bear , equal to W.

सह्य mfn. powerful , strong ib.

सह्य mfn. sweet , agreeable W.

सह्य m. N. of one of the 7 principal ranges of mountains in India(See. कुल-गिरि)

सह्य m. of a mountainous district (in which the गो-दावरीrises in the N. W of the Deccan) MBh. VarBr2S. etc.

सह्य m. of a son of विवस्वत्( v.l. मह्य) MBh.

सह्य mn. help. assistance (oftener साह्य) MBh. Hariv.

सह्य m. health , convalescence L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(also सह्याद्रि): a Kulaparvata; Mt. in भार्त- वर्ष; from this the कावेरी rises. Sages of this place visited द्वारका. फलकम्:F1: भा. V. १९. १६; VII. १३. १२; X. ९०. २८ [4]; वा. ४५. ८९. १०४; Vi. II. 3. 3.फलकम्:/F A Kulaparvata where sages performed penance; recovered from the sea with cities and villages. फलकम्:F2: Br. II. १६. 8; III. ५६. २२ and ५७; ५७. २७; ५८. २४; M. ११४. १७, २९.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sahya : m.: Name of a mountain.


A. Location: Near the (southern) ocean (lavaṇāmbhasaḥ/samīpe) 3. 266. 42.


B. Importance:

(1) One of the eleven mountains listed by Brahman as kings of mountains (ete parvatarājānaḥ); (are these mountains also supposed to be characterized by the madhyama guṇa, i. e. by the quality of rajas ? 14. 43. 1; Nī on Bom. Ed. 14. 43. 1: madhyamo guṇaḥ rajoguṇapradhānaḥ;

(2) Listed by Saṁjaya among the seven principal mountains (saptaite kulaparvatāḥ) 6. 10. 10.


C. Past event:

(1) When Nahuṣa was made the king of the heaven he used to sport with Apsarases and Devakanyās on the Sahya and other mountains 5. 11. 8-10;

(2) When Hanūmant and others, in search of Sītā, came out of the residence of Maya in a big cave they saw the Sahya and the Malaya mountains (lavaṇāmbhasaḥ/samīpe sahyamalayau) 3. 266. 42.


_______________________________
*4th word in left half of page p477_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sahya : m.: Name of a mountain.


A. Location: Near the (southern) ocean (lavaṇāmbhasaḥ/samīpe) 3. 266. 42.


B. Importance:

(1) One of the eleven mountains listed by Brahman as kings of mountains (ete parvatarājānaḥ); (are these mountains also supposed to be characterized by the madhyama guṇa, i. e. by the quality of rajas ? 14. 43. 1; Nī on Bom. Ed. 14. 43. 1: madhyamo guṇaḥ rajoguṇapradhānaḥ;

(2) Listed by Saṁjaya among the seven principal mountains (saptaite kulaparvatāḥ) 6. 10. 10.


C. Past event:

(1) When Nahuṣa was made the king of the heaven he used to sport with Apsarases and Devakanyās on the Sahya and other mountains 5. 11. 8-10;

(2) When Hanūmant and others, in search of Sītā, came out of the residence of Maya in a big cave they saw the Sahya and the Malaya mountains (lavaṇāmbhasaḥ/samīpe sahyamalayau) 3. 266. 42.


_______________________________
*4th word in left half of page p477_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सह्य&oldid=505487" इत्यस्माद् प्रतिप्राप्तम्