यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सा, स्त्री, गौरी । लक्ष्मीः । इति शब्दरत्ना- वली ॥ पूर्व्वोक्तपरामर्शविषयीभूता । प्रसिद्धा । इति स्त्रीलिङ्गतच्छब्दस्य प्रथमैकवचननिष्पन्ना । इति व्याकरणम् ॥ (यथा, साहित्यदर्पणे । “सङ्गमविरहविकल्पे वरमिह विरहो न सङ्गमस्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सा¦ स्त्री सो--ड।

१ गौर्य्यां

२ लक्ष्म्याञ्च शब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सा¦ f. (-सा)
1. A name of LAKSHMI
4.
2. The goddess GAURI
4.
3. She, (the third personal feminine pronoun or the feminine inflection of तद् that, &c.) E. षो to destroy, &c., aff. ड |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सा [sā], 1 N. of Lakṣmī.

Of Pārvatī.

साम् [sām], 1 U. (सामयति-ते) To appease, conciliate, soothe.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सा f. N. of लक्ष्मिor गौरी

सा f. of 4. सSee.

सा f. of 6. सSee.

सा (weak form of सन्) , giving , bestowing , granting(See. अप्-, अश्व-साetc. )

सा = so See.

"https://sa.wiktionary.org/w/index.php?title=सा&oldid=505488" इत्यस्माद् प्रतिप्राप्तम्