यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षरम्, त्रि, अक्षरयुक्तम् । अक्षरेण सह वर्त्त मानम् । इति बहुव्रीहिसमासनिष्पन्नम् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षर [sākṣara], a. Eloquent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षर/ सा mf( आ)n. containing syllables or letters L.

साक्षर/ सा mf( आ)n. eloquent(741069 -ताf. ) Ka1v.

"https://sa.wiktionary.org/w/index.php?title=साक्षर&oldid=221152" इत्यस्माद् प्रतिप्राप्तम्