यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानसिः, पुं, (सन्यते दीयते दक्षिणाद्यर्थमिति । षणु दाने + “सानसिवर्णसीति ।” उणा० ४ । १०७ । इति असिप्रत्ययेन साधुः ।) सुवर्णः । इत्युणादिकोषः ॥ (संभजनीये, त्रि । यथा, ऋग्वेदे । १० । १४० । ४ । “पृणक्षि सानसिं क्रतुम् ॥” “सानसिं संभजनीयं क्रतुं कर्म्म पृणक्षि अस्माभिः संपर्चयसि फलेन वा संयोजयसि ॥” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानसि¦ पु॰ सन इण् असुक्च। सुवर्णे उणादिकोषः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानसि¦ m. (-सिः) Gold. E. षण् to give, Una4di aff. असि, and the radical vowel made long; or सन्-इण्-असुक् च |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानसिः [sānasiḥ], Gold.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानसि mfn. bringing wealth or blessings , laden with spoils , victorious RV.

"https://sa.wiktionary.org/w/index.php?title=सानसि&oldid=505523" इत्यस्माद् प्रतिप्राप्तम्