यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामवायिकः, पुं, (समवायान् समवैति । सम- वाय + “समवायान् समवैति ।” ४ । ४ । ४३ । इति ठक् ।) मन्त्री । इति हेमचन्द्रः ॥ सम- वायसम्बन्धिनि, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामवायिक¦ पु॰ समवाये प्रसृतः ठञ्।

१ मन्त्रिणि हेमच॰तस्येदम् ठञ्।

२ समवायसम्बन्धिनि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामवायिक¦ m. (-कः)
1. A principal minister or counsellor.
2. The chief of a company or corporation. f. (-की)
1. Belonging to an assembly.
2. Relating to intimate connection, (in logic.) E. समवाय an assembly, ठञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामवायिक [sāmavāyika], a. (-की f.) [समवाये प्रसृतः ठञ्]

Belonging to an assembly or collection; P.IV.4.43.

Belonging to inseparable connection.

(An अङ्ग), that subserves the purpose of the principal act directly; आरादुपकारकेभ्यः सामवायिकानि गरीयांसि Ś.B. on MS.1.4.38; (see संनिपत्योपकारक), also 1.1.23.

कः A minister, counsellor.

The chief of a company or corporation.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामवायिक mfn. (fr. समवो-य)belonging to or frequenting an assembly Pa1n2. 4-4 , 43.

सामवायिक mfn. closely connected with anything , concomitant , inherent Ka1tyS3r.

सामवायिक m. a minister or counsellor S3is3.

सामवायिक m. member of an assembly , spectator Ma1lav. ( v.l. for सामाजिक)

सामवायिक m. chief of a company W.

"https://sa.wiktionary.org/w/index.php?title=सामवायिक&oldid=505533" इत्यस्माद् प्रतिप्राप्तम्