यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामूहिक [sāmūhika], a. Collected in masses. -कः a suffix forming collective nouns.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामूहिक mfn. (fr. सम्-ऊह)collected in masses , arrayed in ranks Ka1m.

सामूहिक m. a suffix forming collective nouns Pat.

सामूहिक m. chapter treating of collective nouns ib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--वास्तु in house buildings. M. २५३. १५.

"https://sa.wiktionary.org/w/index.php?title=सामूहिक&oldid=439999" इत्यस्माद् प्रतिप्राप्तम्