यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्राज्यम्, क्ली, (सम्राजो भावः । ष्यञ् ।) समस्तराज्यम् । (यथा, रघुः । ४ । ५ । “छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदौक्षितम् ॥” दशलक्षाधिपत्यम् । यथा, -- “लक्षाधिपत्यं राज्यं स्यात् साम्राज्यं दश- लक्षके । शतलक्षे महेशानि महासाम्राज्यमुच्यते ॥” इति वरदातन्त्रे २ पटलः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्राज्य¦ न सम्राजा भावः ष्यञ्।

१ सार्वभौमत्वे
“भेजेसाम्राज्यदोक्षितम् रघुः
“लक्षाधिपत्यं राज्यं स्यात्साम्रःज्यं दशलक्षके” इत्युक्ते

२ दशलक्षग्रामाधिपत्ये च

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्राज्य¦ n. (-ज्यं) Imperial rule, dominion, empire. m. (-ज्यः) The des- cendant of a prince or man of the military tribe. E. सम्राज् an emperor, ष्यञ् aff. of the abstract, or ण्य patronymic aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्राज्यम् [sāmrājyam], 1 Universal or complete sovereignty, imperial sway; साम्राज्यशंसिनो भावाः कुशस्य च लवस्य च U. 6.23; R.4.5.

Empire, dominion.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्राज्य n. (fr. सम्-राज्)complete or universal sovereignty , empire , dominion over( gen. loc. , or comp. ) RV. etc.

साम्राज्य mfn. relating to sovereignty TS.

साम्राज्य m. a universal sovereign RV. viii , 25 , 17 ( accord. to g. कुर्व्-आदि, " the son of a -ununiversal -ssovereign. ")

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sāmrājya. See Samrāj and Rājya.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=साम्राज्य&oldid=505541" इत्यस्माद् प्रतिप्राप्तम्