यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारमेयः, पुं, (सरमाया अपत्यं पुमानिति । ढक् ।) कुक्कुरः । इत्यमरः । २ । १० । ३१ ॥ (यथा, महाभारते । ६ । ९ । ७३ । “अन्योन्यस्यावलुम्पन्ति सारर्मेया इवामिषम् । राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारमेय पुं।

शुनकः

समानार्थक:कौलेयक,सारमेय,कुक्कुर,मृगदंशक,शुनक,भषक,श्वान,शालावृक

2।10।21।2।2

व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः। कौलेयकः सारमेयः कुक्कुरो मृगदंशकः॥

पत्नी : शुनी

 : मत्तशुनः, मृगयाकुशलशुनः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारमेय¦ पुंस्त्री सरमायाः कश्यपपत्न्याः अपत्यम् ढक्।

१ कुक्कुरे॰

२ तदयोषिति स्त्री ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारमेय¦ m. (-यः) A dog. f. (-यी) A bitch. E. सरमा a bitch, ढक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारमेयः [sāramēyḥ], A dog. -यी A bitch.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀRAMEYA I : A King of the dynasty of Bharata. It is stated in Bhāgavata, Skandha 9, that Sārameya was the son of Svavalka. (Śvaphalka).


_______________________________
*4th word in left half of page 694 (+offset) in original book.

SĀRAMEYA II : The son of the dog Saramā. (See under Saramā II).


_______________________________
*5th word in left half of page 694 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sārameya, ‘descendant of Saramā,’ Indra's mythical dog, is applied to a dog on earth in the Rigveda,[१] as also to the dogs of Yama.[२]

  1. vii. 55, 2 (unless that passage be deemed to refer to the souls of the departed).
  2. x. 14, 10.
"https://sa.wiktionary.org/w/index.php?title=सारमेय&oldid=505550" इत्यस्माद् प्रतिप्राप्तम्