यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारा, स्त्री, (सारयतीति । सृ + णिच् + अच् । टाप् ।) कृष्णत्रिवृता । इति शब्दरत्नावली ॥ दूर्व्वा । इति शब्दचन्द्रिका ॥ (सेहुण्डभेदः ॥ शालता अनेन नाम्ना प्रसिद्धा ॥ यथा, -- “सालता सप्तला सारा विमला विदुला च सा तथा निगदिता भूरिफेना चर्म्मकषेत्यपि ॥” इति भावप्रकाशस्य पूर्व्व खण्डे प्रथमे भागे ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारा¦ स्त्री सारयति सृ--णिच्--अच्।

१ कृष्णत्रिवृतायाम् शब्दर॰

२ दूर्वायाञ्च शब्दच॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारा f. a kind of plant ( = क्रिष्ण-त्रिवृता) L.

सारा f. कुशgrass L.

"https://sa.wiktionary.org/w/index.php?title=सारा&oldid=505554" इत्यस्माद् प्रतिप्राप्तम्