यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहसम्, क्ली, (सहसा बलेन निर्वृत्तम् । सहस् + “तेन निर्वृ त्तम् ।” ४ । २ । ६८ । इति अण् ।) दण्डः । इत्यमरः । २ । ८ । २१ ॥ स च त्रिविधः । यथा, याज्ञवल्क्यः । “साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । तदूर्द्धं मध्यमः प्रोक्तस्तदर्द्धमधमः स्मृतः ॥” इति प्रायश्चित्ततत्त्वम् ॥ बलात्कारकृतकार्य्यम् । इति मेदिनी ॥ (यथा, “वेगरोधात् क्षयाच्चैव साहसाद्विषमाशनात् । त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ॥” इति माधवकरसंगृहीतरुग्विनिश्चये यक्ष्माधि- कारे ॥ “साहसादिति साहसो बलवद्विग्रहादि- रूपः क्षोभहेतुत्वेन कारणत्वम् ॥” इति तट्टी- कायां विजयरक्षितः ॥ * ॥ दुष्कृतकर्म्म । अवि- मृष्यकृतिः । (यथा, महाभारते । १ । ४२ । १ । “यद्येतत् साहसं तात ! यदि वा दुष्कृतं कृतम् प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा भवेत् ॥”) द्वेषः । इति हेमचन्द्रः ॥ प्रश्चाद्दोषमनालोच्य करणम् । तत्तु चीर्य्यपरदारगमनादि । इति मुग्धबोधटीकायां दुर्गादासः ॥ * ॥ साहसमाह नारदः मनुष्यमारणं स्तेयं परदाराभिमर्षणम् । पारुष्यमनृतञ्चैव साहसं पञ्चधा स्मृतम् ॥” अत्र सद्य एवोत्तरदापनम् । यथा, -- साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् । विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥” विवादयेत् सद्य एवोत्तरं दापयेत् । इति शूल- पाणिः ॥ तत्र दासादयोऽपि साक्षिणो भवन्ति यथा, उशना । “दासोऽन्धो वधिरः कुष्ठी स्त्रीबालस्थविरा- दयः । एतेऽप्यनभिसम्बन्धाः साहसे साक्षिणो मताः ॥” इति व्यवहारतत्त्वम् ॥ (तद्युक्ते, त्रि । यथा, हरिवंशे भविष्यपर्व्वणि । ३९ । ३७ । “न जाने इति यद्ब्रूषे किमतः साहसं वचः ॥”)

साहसः, पुं, (सहसे बलाय हितः । सहस् + अण् ।) अग्निविशेषः । यथा, -- “प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहसः । लक्षहोमे च वह्निः स्यात् कोटिहोमे हुता- शनः ॥” इति तिथ्यादितत्त्वम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस नपुं।

दण्डः

समानार्थक:साहस,दम,दण्ड,काण्ड,अत्यय,औशीर

2।8।21।1।1

साहसं तु दमो दण्डः साम सान्त्वमथो समौ। भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम्.।

 : द्विगुणदण्डः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस¦ न॰ सहसा बलेन निर्वृत्तम् अण्।

१ मलेन कृते चौर्य्यस्त्रासंग्रहादौ दुष्टकर्मणि,
“सहसा क्रियते यत्तु तत्साहसमिति स्मृतमिति” स्मृतिः। तद्विवृतिः वीरमि॰
“तस्य स्वरूपमाह नारदः
“सहसा क्रियते कमयत्किञ्चिद्बलदर्पितैः। तत्साहसमिति प्रोक्तं सहो-बनमिहोच्यते” इति। तस्य चातुर्विध्यमाह वृह-स्पतिः
“मनुष्यमारणञ्चौर्यं परदाराभिमशनम्। पारुष्यमुभयञ्चेति साहसं स्याच्चतुर्विधम्” इति। उभय पारुष्यं वाग्दण्डपारुष्ये। तत्र त्रैविध्यमाहनारदः
“तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमन्तथा। [Page5288-b+ 38] उत्तमञ्चेति शस्त्रेषु तस्योक्तं लक्षणं पृथग्” इति। एतेषां स्वरूपमाह स एव
“फलमूल दकादीनांक्षेत्रोपकरणस्य च। भङ्गाक्षेपोपमर्दाद्यैः प्रथमं सा-हसं स्मृतम्। वासःपश्वन्नपानानां गृहोपकरणस्यच। एतेनैव प्रकारेण मध्यम साहसं स्मृतम्। व्या-पादो विषशस्त्राद्यैः परदाराभिमर्शनम्। प्राणोपरोधियच्चान्यदुक्तमुत्तमसाहसम्” इति। भङ्गः फलादिस्वरूपनाशनम्। आक्षेप आक्रोशः वाक्तिरस्करण-मिति यावत्। उपमर्दः स्वरूपावशेषेण पीडनम्। एतेनैवंप्रकारेणेत्यर्थः। त्रिविधेऽपि साहसे दण्ड-माह नारदः
“तस्य दण्डः क्रियापेक्षः प्रथमस्य शता-वरः। मध्यमस्य तु शास्त्रज्ञैर्दृष्टः पञ्चशतावरः। उत्तमेसाहसे दण्डः सहस्रावर इष्यते। बधः सर्वस्वहरणपुरान्निर्वासनाङ्कने। तदङ्गच्छेद इत्युक्तो दण्ड उत्तम-साहसे” इति। ब्राह्मणस्य तु महत्यप्यपराधे शारीर-दण्डाभावमाह स एव
“अविशेषेण सर्वेषामेष दण्ड-विधिः स्म्रतः। बधादृते ब्राह्मणस्य न बधम् व्राह्मणो-ऽर्हतीति”। यमोऽपि
“न शारीरा ब्राह्मणस्य दण्डा-भवति कस्यचिद् इति। महत्यपराध ब्राह्मणस्यदण्डमाह स एव
“क्षित्या तु बन्धने बद्ध्वा राजा भक्षंप्रदापयेत्” इति। नारदाऽपि
“शिरसोमुण्डनं दण्ड-स्तस्य निर्वासनं पुरात्। ललाटे चाभिशस्ताङ्कः प्रयाणङ्गर्द्धभेन च इति। परद्रष्यापहरणरूपसाहसस्वरूपंतत्र च दण्डमाह याज्ञवल्क्यः
“सामान्यद्रव्यप्रसभहरणसाहसं स्मृतम्। तन्मूल्याद् द्विगुणो दण्डो निह्नवतु चतुर्गुणः” इति। बहुभिर्जनैः प्रहरादिकालक्रमेणरक्ष्यमाणस्य द्रव्यस्य बलात्कारेण हरणं साहसरूपंस्तेयमिति पूर्वार्द्धार्थः। तन्मूल्यादपहृतद्रव्यमूल्यात्। निह्नवे अपलापे। यः साहसं तरोति तद्द्विगुणन्दमम्। यस्तु साहसं कृत्वा निह्नुते स चतुर्गुणन्दाप्य इत्यु-त्तरार्द्गार्थः। साहसिकस्य पयोजयितारं प्रत्याह म-एव
“यः साहसं कारयति स दाप्यो द्विगुणन्दमम्। यश्चैवमुक्त्वाहन्दाता कारयेत्स चतुर्गुणम्” इति। द्विगुणन्दमं साहसिकदण्डाद्द्विगुणं दण्डम्। साह-सिकविशेषं प्रत्याह स एव
“अध्यांक्रोशातिक्रम-कृद्भातृभार्य्यांप्रहारदः। गंदिथस्याप्रदाता च समुद्र-गृहभेदकृत्। सामन्तकुलिकादीनामपकारस्य कारकः। पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः। स्वच्छन्दं-[Page5289-a+ 38] विधवागामी विक्रुष्टेनाभिधावकः। अकारणेन विक्रोष्टाचाण्डालश्चोत्तमान् स्पृशन्। शूद्रपवजितानाञ्च दैवेपित्र्ये च भोजकः। अयुक्तं शपथं कुर्वन् अयोग्योयोग्यकर्मकृत्। वृषक्षद्रपशूनाञ्च पुंस्त्वस्य प्रतिघातकृत्। साधारणस्यापलापी दासीगर्भविनाशकृत्। पितृपुत्र-स्वसृभ्रातृदम्पत्याचार्यशिष्यकाः। एषामपतितान्योन्य-त्यागी च शतदण्डभाग्” इति।
“अज्ञानकर्त्तृके सा-हसिके पित्रादिबान्धवाः। प्रष्टव्या राजपुरुषैः सामा-दिभिरुपक्रमैः। विज्ञेयोऽसाधुसंसर्गाच्चिह्नेर्होढेन वानरैः। एषोदिता घातकानान्तस्कराणाञ्च भावना। गृहीतः शङ्कया यस्त न तत्कार्यं प्रपद्यते। शपथेना-वबोद्धव्यः सर्ववादेष्वयं विधिः” इति। चिह्नं रक्तलेपादिहाढीमृतस्य धनादिकम्। ज्ञानानन्तरकर्त्तव्यमाहव्यासः
“ज्ञात्वा तु घातकं सम्यक् ससहाय सबान्धवम्। हन्याच्चित्रबधोपायैरुद्बेजनकरैर्नृपः” इति। वृहस्पतिः
“प्रकाशघातका ये तु तथा चोपांशुघातकाः। ज्ञात्वासम्यग्धनं हृत्वा हन्तव्या विविधैर्बधैः” इति। व्रह्मघ्नक्षत्रियादिविषयमेतत्। यत आह बौधायनः
“क्षत्रि-यादीनां ब्राह्मणस्य बधे बधः सर्वस्वहरणञ्च तेषामेव तु-ल्यापकृष्टबधे यथाबलमनुरूपं दण्डञ्च कल्पयोदिति” तेषांक्षत्रियादीनान्तुल्यापकृष्टबधे सजातीयहीनजातीयबधेदण्डं शारीरदण्डम्। एकघातार्थप्रवृत्तानां बहूनान्दो-षानुरूपं दण्डमाह कात्यायनः
“एकञ्चेद्बहवो हन्युःसंरुद्धाः पुरुषन्नराः। मर्मघाती तु यस्तेषां स घातकइति स्मृतः”। यो मर्मघातकः स एव बधापनाधटण्ड-भागित्यर्थः। स एव
“आरम्भकृत्सहाय दाषवक्ताऽनु-देशकः। आश्रयः शास्त्रदाता च भक्तदायो विकर्मि-णाम्। युद्धोपदेशकश्चैव तद्विनाशप्रवर्त्तकः। उपेक्षा-कार्य्ययुक्तश्च दोषवक्तानुमोदकः। अनिषेद्धा क्षमो यःस्यात् सर्वे ते कार्य्यकारिणः। यथाशक्त्यनुरूपन्तु-दण्डमेषां प्रकल्पयेत्” इति। वृहस्पतिरपि
“एकञ्चबहवो यत्र प्रहरन्ति रुषान्विताः। मर्मप्रहारकोयस्तु घातकः स उदाहृतः। मर्मघाती तु यस्तेषांयथोक्तं प्रापयेद्दमम्। आरम्भकृत्सहायश्च दोषभागीतदर्द्धतः। क्षतस्याल्पमहत्त्वञ्च मर्मस्थानञ्च यत्नतः। सामर्थ्यञ्चानुवन्धञ्च ज्ञात्वा चिह्नैः प्रसाधयेत्” इति। विषयविशेषे मनुष्यबधकत्तुर्दण्डाभावं दोषाभावप्रद-र्शन{??}नाह मनुः
“शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो[Page5289-b+ 38] यत्रोपरुध्यते। द्विजातीनाञ्च वर्णानां विप्लवे काल-कारिते। आत्मनश्च परित्राणे दक्षिणानाञ्च सङ्गरे। स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति” इति। यत्र देशे काले च धर्मस्तटाकादिरूपोभेदतच्छेदनदिना-ऽपरुध्यते तथा शूद्रेतरवर्णसङ्गरे परदाराक्रम-णादिरूपे राजाभावकालकारिते। तथात्मनः परतःप्राणसशये। तथा दक्षिणानां सङ्गरे गोग्रहणनिमि-त्तके युद्धे। तथा स्त्रीविप्राभ्युपपत्तौ दुर्बलहिंसानिवा-रणे। धर्माद्धेतोर्घ्रन् न दुष्यति यतः। अतस्तत्र द्विजा-र्तिभिः क्षत्रधर्माश्रयणरहितैरपि समर्थैः शस्त्रं ग्राह्य-मित्यन्वयः। अत्र द्विजातिग्रहणं ब्राह्मणवैश्यविष-यम्। प्रजापालनार्थं क्षत्रियस्य वचनान्तरेणैव शस्त्रग्रहणस्य प्राप्तत्वादित्यभिसन्धायैव बौधायन आह
“ब्राह्मणार्थे गवार्थे च वर्णानां वापि सङ्गरे। गृह्णी-यातां विप्रविशौ शस्त्रं धर्मव्यतिक्रमे” इति। यत्तु
“परी-क्षार्थमपि ब्राह्मण आयुधन्नाददीत” इत्यापस्तम्बवचनम्। यच्च बोधायनवचनम्
“हास्यार्थमपि ब्राह्मण आयुधंनाददीतेति तद्द्वयमपि धर्मोपरोधादिभिन्नविषयम्। साहसस्तेयस्य क्रोधलोभकृतत्वमाह वृहस्पति
“सा-म्प्रतं साहसस्तेयं श्रूयतां क्रोधलोभजम्” इति। स्त्रीसंग्रहणाख्यसाहसस्वरूपमाह स एव
“अनि-च्छन्त्या यत् क्रियते सुप्तोन्मत्तप्रमत्तया। प्रलपन्त्या वारहसि बलात्कारकृतन्तु तत्” इति। अनिच्छन्त्यापरपुरुषेण सहेति शेषः। अनिच्छन्त्या यानि चिह्नानितस्याः कर्त्तव्यं राजकतव्यं चाह संवर्त्तः
“नेच्छन्त्यायानि चिह्नानि बलात्कारकृतानि च। परपुंसःप्रसङ्गेषु नारीणान्तानि{??}ऋण्वतः। नखदन्तक्षतक्षामा-सकचग्रसवीक्षिता। सद्यो निश्वासिता नारी बलात्कारेणदूषिता। उच्चैर्विक्रोशयन्ती च रुदन्ती लोकसन्निधौ। तस्य नामवदन्ती च यथाहन्तेन दूषिता। शोचेदेवं-विधैर्लिङ्गैर्व्रणोकृतपयोधरा। चिह्नालङ्कारकेशैश्च व्याकु-लीकृतलोचना। राज्ञा सभ्यैः सभां नीत्वा स्वयमन्विष्यतत्क्षणात्। यद् ब्रूयात् सहजं तत्र तत् कर्त्तव्यंप्रयत्नतः। विवादे साक्षिणामत्र प्रकुर्वीत परिग्रहम्। प्रार्थनादभिशस्तस्य न दिव्यं दातुमर्हति” इति। अत्रदण्डमाह मनुः
“सहस्रं ब्राह्मणो दण्ड्यो विप्रां गुप्तांवलाद्व्रजन् इति। गुप्तां स्वनियमेन रक्षिताम्। क्षत्रिवादिषवर्णविषये दण्डमाह वृहस्पतिः
“सहसा[Page5290-a+ 38] कामयेद् यस्तु धनन्तस्याखिलं हरेत्। उत्कृत्य लिङ्ग-वृषणौ भ्रामयेद् गर्द्धभेन तु” इति। कामयेत् पर-स्त्रियङ्गच्छेत्। अयमेव दण्डोऽनुलोमप्रतिलोमजात्योःसजातीयपरभार्य्यागमने वेदितव्य इति मदनरत्ने। हीनजातीयपरस्त्रीगमने ब्राह्मणादिष्वेतदर्द्धपरिमितोदण्डः। उत्कृष्टजातीयपरदारगमने अयमेव दण्डोबधसहितः कार्य्य इत्याह स एव
“दमोनेयः समायान्तुहीनायामधिकस्ततः। पुंसः कार्योऽधिकायान्तु गमने स-प्रमापणम्” इति। दमः सहसा कामयेदिति वाक्योक्तः। नेयः प्रापणीयः। यत्तु बधमात्राभिधायकं कात्यायन-वचनम्
“स्त्रीषु कृतोपभोगः स्यात् प्रसह्य पुरुषो यदा। बधे तत्र प्रवर्त्तेत कार्य्यातिक्रमणं हि तद्” इति। तन्नि-र्गुणस्य भार्य्यागमने वेदितव्यम्”। सहसा अविवेकेनकृतं कर्म।

२ अविमृष्यकृतकर्मणि, त्रि॰।
“तेन साहसमनु-ष्ठितं पुनः” काव्यप्र॰

३ साहसमनुसरति अण्। स्मृत्युक्ते

३ दण्डविशेषे पु॰
“साशीतिपणमाहस्रोदण्ड उत्तम-साहसः। तदर्द्धं मध्यमः प्रोक्तस्तदर्द्धमधमः स्मृतः” स्मृतिः।
“पाकयज्ञे तु साहस” इत्युक्ते

४ अग्निभेदे च पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस¦ n. (-सं)
1. Punishment, chastisement, fine, (also masculine in this sense.)
2. Violence, the perpetration of any act of rapine or aggression.
3. Oppression, cruelty.
4. Hatred.
5. Rape, ravishment.
6. Boldness, daring.
7. Rashness.
8. Oblation with fire. E. सहस् strength, अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहसम् [sāhasam], [सहसा बलेन निर्वृत्तम् अण्]

Violence, force; rapine; पैशून्यं साहसं द्रोहं ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोी$पि गणो$ष्टकः ॥ Ms.7.48.

Any criminal act (such as robbery, rape, felony &c.), a heinous crime, an aggressive act.

Cruelty, oppression; न सहास्मि साहसमसाहसिकी Śi.9.59.

Boldness, daring, daring courage; साहसे श्रीः प्रतिवसति Mk.4.

Precipitation, rashness, temerity, an inconsiderate or reckless act, a rash or daring act; तदपि साहसाभासम् Māl.2; किमपरमतो निर्व्यूढं यत् करार्पणसाहसम् 9.1; Pt.1.191; Ki.17.42.

Punishment, chastisement, fine (m. also in this sense); पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः Ms.8.138,276; Y. 1.66,365.

Comp. अङ्कः an epithet of king Vikramāditya.

of a poet.

of a lexicographer. -अधिपतिः a police officer; साहसाधिपतिं चैव ग्रामनेतारमेव च Śukra.2.2.-अध्यवसायिन् a. acting rashly or with inconsiderate haste. -एकरसिक a. wholly intent on violence, ferocious, brutal. -करणम् violence, force. -कारिन् a.

bold, audacious.

rash, inconsiderate. -दण्डः highest amerciament; पूर्वः साहसदण्ड आहर्तुः Kau. A.2.5. -लाञ्छन a. characterized by boldness.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस mfn. (fr. सहस्)over-hasty , precipitate , rash , inconsiderate , foolhardy Hariv.

साहस m. N. of अग्निat the पाक-यज्ञGr2ihya1s.

साहस m. n. punishment , fine (regarded as of three kinds , the highest being called उत्तम; half of that , मध्यम; and half of that , अधम) Mn. Ya1jn5. etc.

साहस n. ( ifc. f( आ). )boldness , daring , rashness , temerity , any precipitate or reckless act MBh. Ka1v. etc.

साहस n. overstraining Car.

साहस n. violence , force , rapine , rape , robbery , felony , aggression , cruelty Gaut. A1past. Na1r.

साहस n. adultery Na1r.

साहस n. hatred , enmity L.

"https://sa.wiktionary.org/w/index.php?title=साहस&oldid=505570" इत्यस्माद् प्रतिप्राप्तम्