यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस्रम्, क्ली, (सहस्राणां समूहः । सहस्र + “भिक्षादिभ्योऽण् ।” ४ । २ । ३८ । इति अण् ।) सहस्रसमूहः इत्यमरः । ३ । २ । ४५ ॥ (यथा, महाभारते । २ । ५८ । १३ । “एतावन्ति च दासानां साहस्राण्युत सन्ति मे ॥” सहस्रमेव । स्वार्थे अण् ।) सहस्रमात्रम् । यथा, -- “हरिस्ते साहस्रं कमलबलिमाधाय पदयो- र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रायाणां रक्षायै त्रिपुरहर जागर्त्ति जगताम् ॥ इति महिम्नस्तवः ॥ (सहस्रेण क्रीतमिति । “शतमानविंशतिक- सहस्रवसनादण् ।” ५ । १ । २७ । इति अण् ।) सहस्रेण क्रीते, त्रि ॥ (सहस्रस्येदमिति । अण् ।) सहस्रसम्बन्धिनि च त्रि ॥ (यथा, विष्णुपादादि- केशान्तवर्णनस्तोत्रे । १४ । “साहस्री वापि संख्या प्रकटमभिहिता सर्व्व- वेदेषु येषाम् ॥”)

साहस्रः, पुं, (सहस्रमस्यास्तीति । सहस्र + “अण् च ।” ५ । २ । १०३ । अण् ।) सहस्रसङ्ख्यक- गजादिना बली । इत्यमरः । २ । ८ । ६२ ॥ (सहस्रविशिष्टे, त्रि । यथा, मनुः । ८ । ३८३ । “सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् शूद्रायां क्षत्त्रियविशोः साहस्रो वै भवेद्दमः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस्र पुं।

सहस्रभटनेता

समानार्थक:साहस्र,सहस्रिन्

2।8।62।1।1

बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः। परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

साहस्र नपुं।

सहस्राणां_समूहः

समानार्थक:साहस्र

3।2।43।1।1

अपि साहस्रकारीषवार्मणाथर्वणादिकम्.

पदार्थ-विभागः : समूहः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस्र¦ न॰ सहस्राणां समूहः अण्।

१ सहस्रसमूहे। स्वार्थे अण्।

२ सहस्रसङ्ख्यायाम् न॰। सहस्रं परि-माणमस्य अण्।

३ सहस्रसंख्यान्विते त्रि॰।

४ सहस्र-संख्यकगजसमूहे पु॰ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस्र¦ mfn. (-स्रः-स्री-स्रं)
1. Bought with a thousand.
2. Paid per thou- sand, as interest, duty, &c.
3. Relating or belonging to a thousand. m. (-स्रः) An army or detachment, a thousand strong. n. (-स्रं) The aggregate of a thousand. E. सहस्र a thousand, and अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस्र [sāhasra], a. (-स्री f.) [सहस्र-अण्]

Relating to a thousand.

Consisting of a thousand.

Bought with a thousand.

Paid per thousand (as interest &c.).

A thousand-fold.

Exceedingly numerous. -स्रः An army or detachment consisting of a thousand men.-स्रम् An aggregate of a thousand; किरीटसाहस्रमणिप्रवेक- प्रद्योतिदोद्दामफणासहस्रम् Bhāg.3.8.6; (also साहस्रकम् in this sense).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस्र mf( ई, or आ)n. (fr. सहस्र)relating or belonging to a thousand , consisting of or bought with or paid for a -ththousand , thousand fold , exceedingly numerous , infinite VS. etc.

साहस्र m. an army or detachment consisting of a -ththousand men W.

साहस्र m. ( pl. )N. of four एका-हs at which a -ththousand (cows) are given as a fee S3rS.

साहस्र n. ( ifc. f( आ). )an aggregate of a -ththousand or of many -ththousand TBr. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=साहस्र&oldid=505572" इत्यस्माद् प्रतिप्राप्तम्