यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिमा f. pl. a partic. सामन्(consisting of the महा-नाम्नीverses ; 744940 -त्वn. ) Br.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिमा स्त्री.
ऋचाओं का नाम = ‘महानामनी’ ऋचायें, जै.ब्रा. III.84।

"https://sa.wiktionary.org/w/index.php?title=सिमा&oldid=480949" इत्यस्माद् प्रतिप्राप्तम्