यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमन्तोन्नयनम्, क्ली, (सीमन्तस्य उन्नयनं उत्तो- लनं यत्र ।) संस्कारविशेषः । इति जटाधरः ॥ तद्विधानञ्च यथा, -- अथ सीमन्तोन्नयनम् । “यदि पुंसवनं न कृतं तदा तस्मिन्नेव दिने प्रायश्चित्तात्मकमहाव्याहृतिहोमं कृत्वा पुंस- वनञ्च कृत्वा सीमन्तोन्नयनं कार्य्यम् । तथा च नारदः । ‘येषान्तु न कृताः पित्रा संस्कारविधयः क्रमात् । कर्त्तव्या भ्रातृभिस्तेषां पैतृकादेव तद्धनात् ॥ अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः । अवश्यकार्य्याः संस्कारा भ्रातृभिः पूर्व्वसंस्कृतैः ॥ क्रमात् भ्रातॄणां संस्काराणाञ्च पौर्व्वापर्य्यक्रमात् भ्रातृक्रमस्तु सोदरविषय एव । विवाहे तथा दर्शनात् । छन्दोगपरिशिष्टम् । देवतानां विपर्य्यासे जुहोतिषु कथं भवेत् । सर्व्वं प्रायश्चित्तं कृत्वा क्रमेण जुहुयात् पुनः ॥ संस्कारा अतिपत्येरन् स्वकालाच्चेत् कथञ्चन । हुत्वैतदेव कुर्व्वीत ये तूपनयनादधः ॥’ एतदित्यनेन सर्व्वं प्रायश्चित्तमनुकृष्टं तच्च प्रागेव विवृतम् । उभयकरणे तन्त्रेणैव मातृका- पूजादि । ‘गणशः क्रियमाणे तु मातृभ्यः पूजनं सकृत् । सकृदेव भवेत् श्राद्धमादौ न पृथगादिषु ॥’ इति छन्दोगपरिशिष्टात् ॥ * ॥ गोभिलः । अथ सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि षष्ठे ऽष्टमे वा । अथ पुंसवनानन्तरम् । सीमन्तः केशरचनाविशेषः । वाशब्देक्यान्न चतु- र्थादिमासानां तुल्यवद्विकल्पः । किन्तु पूर्व्वपूर्व्व- कालः प्रशस्तः । समर्थस्य क्षेपायोगात् इति न्यायात् ततश्च नवममासादौ प्रायश्चित्तं कृत्वैव कर्त्तव्यम् । प्रथमगर्भ इत्युपादानात् । यदि कथञ्चिदकृत एतस्मिन् संस्कारे गभनाशे पुन- र्गर्भोत्पत्तौ अयं कालनियमो न किन्तु गर्भस्पन्दने सीमन्तोन्नयणं यावन्न वालप्रसबः । इति शङ्ख- लिखितोक्तकालो ग्राह्यः । वृहद्राजमार्त्तण्डे । ‘या नार्य्यकृतसीमन्ता प्रसूते च कथञ्चन । अङ्के विधाय तं बालं पुनः संस्कारमर्हति ॥ * ॥ षष्ठे मासेऽष्टमेऽह्नीज्यकुजदिनकृतां नन्दभद्रे तिथौ चे मैत्रेमूले मृगाङ्के करपितृपवनेपौष्णविष्णुत्रियुग्म पुष्याश्वादित्यरौद्रे युवतिहरिझसे वृश्चिके वापि लग्ने । चन्द्रे तारानुकूले शुभमपि नियतं स्याच्च सीमन्तकर्म्म ॥ मृगाजरहिते लग्ने नवांशे पुंग्रहस्य च । केचिद्वदन्ति सीमन्तं तथा रिक्तेतरे तिथौ ॥ गोभिलः । प्रातः सशिरस्काप्लुतोदगग्रेषु दर्भेषु पश्चादग्नेः प्राच्युपविशति उक्तार्थमेतत् । पश्चात् पतिरवस्थाय युगमन्तमौडम्बरं शलाटुग्रथ्नमाव- ध्नाति अयमूर्ज्जावतो वृक्ष इति । अग्नेः पश्चात् पतिः स्थित्वा । युगानि फलानि यस्मिन् शला- टुग्रथ्ने नीलस्तवके स युगमान् तं मतुवन्तम् । तथा च भट्टनारायणधृतं छन्दोगपरिशिष्टम् । ‘शलाटु नीलमित्युक्तं ग्रथ्नस्तवक उच्यते । कपुष्णिकाभितः केशा मूर्द्ध्नि पश्चात् कपुच्छलः एतद्वचनं नारायणोपाध्यायेन धृतम् । उडु- म्बरभवमौडम्बरम् । अयमूर्ज्जावतो वृक्ष इति मन्त्रेण भार्य्यायाः कण्ठे बध्नाति ॥ * ॥ अथ सीमन्तमूर्द्धं नयति भूरिति दर्भपिञ्जलीभिरेव प्रथमं भुव इति द्वितीयं स्वरिति तृतीयम् । अथानन्तरं यत्र सिन्दूरं स्त्री ददाति तं सीमन्तं ललाटोर्द्ध्वं नयति भूरिति मन्त्रेण दर्भपिञ्जली- भिस्तिसृभिः । एकवारकरणाद्यावन्त्युन्नयनानि तावतीभिरेव तिसृभिरित्यर्थः । प्रथमादिपदानि तु व्याहृतीनां पिञ्जलीनाञ्च पृथङ्नियोगार्थम् पिञ्जली पवित्रम् । तथा च छन्दोगपरिशिष्टम् ‘अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् । एतदेव हि पिङ्गल्या लक्षणं समुदाहृतम् ॥’ गोभिलः । अथ वीरतरेण येनादितेरित्येतयर्च्चा बीरास्तरन्त्यनेन युद्धमिति वीरतरः शरः ॥ तथा च छन्दोगपरिशिष्टम् । ‘श्वाविच्छलाका शलली तथा वीरतरः शरः । तिलतण्डुलसम्पाकः कृषरः सोऽभिधीयते ॥’ ततश्च शरेण येनादितेरिति मन्त्रेण सीमन्तमूर्द्ध्वं नयति इति पूर्व्वसूत्रादनुवर्त्तते ॥ * ॥ अथ पूर्णेन सूत्रचात्रेण वाकामहमित्येतयर्च्चा । चात्रं तर्कुः । तेन सूत्रपूर्णेन वाकामहमिति मन्त्रेण सीमन्तमूर्द्ध्वं नयतीति शेषः । त्रिः श्वेतया शलल्या यास्ते वाके सुमतय इति स्थानत्रितये शुक्लेन शेजाजन्तुकण्टकेन यास्ते इति मन्त्रेण सीमन्तमूर्द्ध्वं नयतीति शेषः । कृषरः स्थाली- पाक उत्तरघृतस्तमवेक्षयेत् । कृषर उक्तः । स्थालीपाकश्चरुः स उपरि दत्तघृतस्तं बध्वाः प्रदर्शयेत् । स्थालीपाकपदं चरुस्थाल्यां कृष- रस्य श्रपणार्थम् । मनुष्यार्थत्वात् द्विःप्रक्षालनम् ततश्च यः कश्चिन्महानसे श्रपयित्वा स्थापयेत् । किम्पश्यसीत्युक्त्वा प्रजामिति वाचयेत् किं पश्य- सीति पतिरुक्त्वा प्रजामित्यादि मन्त्रं गभिणीं वाचयेत् । तं सा स्वयं भुञ्जीत । तमेवेक्षितं कृषरम् । वीरसूर्जीवसूर्ज्जीवपत्नीति ब्राह्मण्यो मङ्गल्यादिभिर्व्वाग्भिरुपासीरन् । बीरान् विक्रा- न्तान् पुत्त्रान् सूत इति वीरसूस्त्वं भवेति वाक्य- शेषः प्रतिपदं स्यात् । जीवतो दीर्घायुषः पुत्तान् सूत इति जीवसूः जीवतः पत्नी जीव- पत्री अविधवेत्यर्थः । एवं प्रकाराभिर्व्वाग्भि- रनुनयेयुः । क्रमश्च महाव्याहृतिभिर्हुत्वा औडुम्बरफलस्तवकं कण्ठे बद्ध्वा प्रजामिति वाचयेदित्यन्तं तन्त्रं कृत्वा व्याहृतिभिर्होमादि- तन्त्रं समापयेत् ततो ब्राह्मस्य उपासीरन् ।” इति संस्कारतत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमन्तोन्नयन¦ न॰ सीमन्तस्य केशरचनाभेदस्य उन्नयनम् उ-त्तोलननत्र। स्मनामख्याते गर्भसंस्कारभेदे। तत्कालादि संस्कारत॰ दर्शितं यथा
“यदि पुंसवनं न कृतं तदा तस्मिन्नेव दिने प्रायश्चित्ता-त्मकमहाव्यहृतिहोमं कृत्वा पुंसवनं कृत्वा सीमन्तोन्न-यनं कार्य्यम्। तथा च नारदः
“येषान्तु न कृताःपूर्वं संस्कारविधयः क्रमात्। कर्त्तव्या भ्रातृभिस्तेषांपैतृकादेव तद्धनात्। अविद्यमाने पित्र्यर्थे स्मांशादुहृत्यवा पुनः। अवश्यकार्य्याः संस्काराभ्रातृभिः पूर्वसंस्कृतः”। क्रमात् भ्रातॄणां संस्काराणाञ्च पौर्वापौर्य्यक्रमात् भ्रातृ-[Page5300-a+ 38] क्रमस्तु सोदरविषयः विवाहे तथा दर्शनात्। छन्दो-गपरिशिष्टम्
“देवतानां विपर्य्यासे जुहोतिषु कथंभवेत्। सर्वं प्रायश्चित्तं कृत्वा क्रमेण जुहुयात् पुनः। संस्कारा अतिपत्येरन् स्वकालाच्च कथञ्चन। हुत्वैत-देव कुर्वीत ये तूपनयनादधः”। एतदित्यनेन सर्वंप्रायश्चित्तमनुकृष्टं तच्च प्रागेव विवृतम्। उभयकरणेतन्त्रेणैव मातृकापूजादि
“गणशः क्रियमाणे तु मातृभ्यःपूजनं सकृत्। सकृदेव भवेत् श्राद्धमादौ न पृथगादिषु” इति छन्दोगपरिशिष्टात् गोभिलः
“अथ सीमन्तकरणंप्रथमे गर्भे चतुर्थे मासि षष्ठेऽष्टमे वा”। अथ पुंसवना-तन्तरं सीमन्तः केशरचनाविशेषः। वाशब्दैक्यान्न-चतुर्थादिमासानां तुल्यवद्विकल्पः किन्तु पूर्वः पूर्वः कालःप्रशस्तः
“समर्थस्य क्षेपायोगादिति” न्यायात्। ततो नव-ममासादौ प्रायश्चित्तं कृत्वैव कर्त्तव्यम् प्रथमगर्भइत्युपादानात् यदि कथञ्चिदकृत एतस्मिन् संस्कारेगर्भनाशे पुनर्गर्भोत्पत्तौ अयं कालनियमो न किन्तु
“गर्भस्पन्दने सीमन्तोन्नवनं यावन्न बालप्रसवः” इति शङ्ख-लिखितोक्तकालो ग्राह्यः। वृहद्राजमार्त्तण्डे
“या नार्य्य-कृतसीमन्ता प्रसूते च कथञ्चन। अङ्के निधाय तं बालंपुनः संस्कारमहंति”।
“षष्ठे मासेऽष्टमेऽह्नीज्यकुजदिन-कृतां नन्दभद्रे तिथो च मैत्रे

१७ मूले मृगाङ्के

५ कर

१३ पितृ

१० पवने

१५ पौष्ण

२७ विष्णु

२२ त्रियुग्मे

११ ।

१२ ।

२० ।

२१ ।

२५ ।

२६ । पुव्याश्वादित्य

७ रौद्रे

६ युवतिहरिझषे वृश्चिकेवापि लग्ने चन्द्रे तारानुकूले शुभमपि नियतं स्याच्चसीमन्तकर्म। मृगाजरहिते लग्ने नवांशे पुंग्रहस्यच। केचिद्वदन्ति सीमन्तं तथारिक्तेतरे तिथौ”। अथ सीमन्तमूर्द्ध्वं नयत्यत्रेति गोभिलोक्तेरस्यात्वर्थता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमन्तोन्नयन¦ n. (-नं) One of the Sanska4ras or a purificatory and sacrificial ceremony, observed by women in the fourth, sixth, or eighth month of their pregnancy. E. सीमन्त partition of the hair, and उन्नयन arranging; this forming an essential part of the rite. [Page789-a+ 60]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमन्तोन्नयन/ सीमन्तो n. " the parting or dividing of the hair " , N. of one of the 12 संस्कारs (observed by women in the fourth , sixth or eighth month of pregnancy) Gr2S. RTL.

"https://sa.wiktionary.org/w/index.php?title=सीमन्तोन्नयन&oldid=230849" इत्यस्माद् प्रतिप्राप्तम्