यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुख, त् क तत्कृतौ । इति कविकल्पद्रुमः ॥ (अदन्तचुरा० पर०-सक०-सेट् ।) तत्कृतिः सुखक्रिया । श्रीजयदेवकवेरिति गीतं सुखयतु केशवपदमुपनीतम् । इति दुर्गादासः ॥

सुखम्, क्ली, (सुखयतीति । सुख + अच् ।) आत्म- वृत्तिगुणविशेषः । इति नैयायिकाः ॥ मनसो धर्म्मः । इति वैदान्तिकाः ॥ तत्पर्य्यायः । मुत् २ प्रीतिः ३ प्रमदः ४ हर्षः ५ प्रमोदः ६ आमीदः ७ संमदः ८ आनन्दथुः ९ आनन्दः १० शर्म्म ११ शातम् १२ । इत्यमरः । १ । ४ । २५ ॥ मदः १३ भोगः १४ रभसः १५ निर्वृतिः १६ धृतिः १७ वीचिः १८ । इति जटाधरः ॥ संमेदः १९ मोदः २० नन्दथुः २१ नन्दः २२ मुदा २३ सौख्यम् २४ उपजोषम् २५ आनन्दम् २६ जोषम् २७ । इति शब्दरत्नावली ॥ न्यायमते जगतां काम्यं धर्म्मजन्यमिदम् । यथा, -- “सुखन्तु जगतामेव काम्यं धर्म्मेण जन्यते । अधर्म्मजन्यं दुःखं स्यात्प्रतिकूलं सचेतसाम् ॥ * तस्य मनोगोचरत्वं यथा, -- “मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥” इति भाषापरिच्छेदः ॥ * ॥ “सुखं चतुर्व्विंशतिगुणान्तर्गतगुणविशेषः । तत्तु नित्यं जन्यञ्च । नित्यं परमात्मनो विशेषगुणान्त र्व्वर्त्ति । जन्यसुखं जीवात्मनो विशेषगुणान्त- व्वर्त्ति । तच्च शुभादृष्टजन्यं धनमित्रलाभारोग्य- मिष्टान्नपानपुरीषोत्सर्गपुत्त्रादिजन्मतत्पाण्डित्य कान्तासम्भोगादिजन्यञ्च तस्य द्विक्षणस्थायित्वं स्वोत्तरोत्पन्नानुभवनाश्यत्वात् । सुखाद्यपरागे- णैवात्मनो मानसबोधः । सुखं तदुपायश्चेष्टः । बालस्य स्तन्यपानप्रवृत्तौ सुखसाधनत्वज्ञानं हेतुः तत्र सुखस्यैवेष्टत्वम् । दुःखजनकगमनादि- प्रवृत्तौ सुखोपायो धनं तदेवेष्टं तत्साधनत्वज्ञान- मेव हेतुः । यागादिप्रवृत्तावपि पारलौकिक- सुखसाधनत्वज्ञानं कारणं सुखोपायस्वर्गादिरूपे- ष्टसाधनत्वज्ञानमपि कारणम् । सुखस्य काला- वच्छेद्यत्वं शरीरावच्छेद्यत्वञ्चातोऽव्याप्यवृत्तित्वं शरीरकदेशावच्छेदेन दुःखसम्भवेऽप्यन्यदेशा- वच्छेदेन सुखसम्भवात् एकक्षणावच्छेदेन जीवस्य दुःखसम्भवेऽपि क्षणान्तरावच्छेदेन सुखसम्भवाच्च तत्तु विस्फोटकवतो मिष्टान्न- भोजनादौ द्रष्टव्यम् । इति तार्किकाः ॥ * ॥ तत्कारणं यथा, -- “सुदिनं दुर्द्दिनं शश्वद्भ्रमत्येव भवे भव । सर्व्वेषां प्राकृतानाञ्च द्वे बीजे सुखदुःखयोः ॥ सुखाद्भवति हर्षश्च दर्पः शौर्य्यं प्रमत्तता । राग ऐश्वर्य्यकामौ च विद्वेषश्च परस्परम् ॥ दुःखात् शोकात् समुद्वेगाद्भयं नित्यं प्रवर्त्तते । राजनिर्घण्टः ॥ जलम् । इति केचित् ॥ सुख- विशिष्टे, त्रि । यथा, -- “शस्तञ्चाथ त्रिषु द्रव्ये पापंपुण्यं सुखादि च ।” इत्यमरः । १ । ४ । २६ ॥ “पापपुण्यशब्दौ सुखादयः शस्तान्ताश्च गुणे यथोक्तलिङ्गाः उपचारात्तद्वति द्रव्ये विशेष्ये वर्त्तमाना वाच्यलिङ्गाः । यथा, -- “पापा ऋतुमती कन्या पापो राजाप्यरक्षकः पापं व्याधकुलं हिंस्रं पापो विप्रश्च सेवकः ॥” पुण्यं तीर्थं पुण्या नदी पुण्य आश्रमः । सुखा भूतिः सुखो वासः सुखं कामिकुलम् ।” इति भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुख नपुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

1।4।25।1।5

स्यादानन्दथुरानन्दः शर्मशातसुखानि च। श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्.।

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुख¦ सुखसम्पादने अद॰ चु॰ उभ॰ सक॰ सेट्। सुखयति--तेव्यतुसुखत--त। अनेकाच्कत्वेन न षोपदेशः।

सुख¦ न॰ सक्ष--अच्।

१ पुण्यजन्ये आनन्दे गुणभेदे अमरः

२ अनुकूलवेदनीये यदनुभवाय चित्तमनुकूलं भवति तस्मिन्{??}र्थे तच्च आत्मधर्म इति नैयायिकादयः। चित्त-धर्म इति साङ्ख्य दयः। सुखयतीति अच् सुखमस्यास्तियम् वा।

३ सुखांरके

४ सुखिनि च त्रि॰!

५ वरुणपूर्य्यांस्त्री

६ खर्गे मेदि॰।
“यन्न दुःखेन सम्भिन्नं न च ग्रस्त-मनन्तरम्। अभिलाषोपनीतं च तत्सुखं खःपदा-स्पदम्” श्रुत्या दुःखासम्भिन्नसुखस्यैव{??}र्गपदार्थत्वेनाभि-धानात् तस्य सुखविशेषात्मकत्वात् तथात्वम्।

७ वृद्धि-नामोषधौ राजनि॰। सुखत्वं तु जातिभेदः तल्लक्षणन्तुकाम्यभावत्वम् अन्येच्छानधीनच्छाविषयत्वे सति भावत्वमितियावत् दुःखाभावस्य काम्यत्वेऽपि तस्य भावत्वा-भावान्नातिव्याप्तिः।
“सुखं तु जगतामेव काम्यंधर्मेण जन्यते” भाषा॰। तथाच धर्मासमवायिकार-{??}न्यशुणत्वं तल्लक्षणमिति फतितोऽर्थः। सखदुः{??}योः[Page5307-b+ 38] परस्परभिन्नत्वे कारणादिकं कणा॰ सू॰ वृत्त्योर्दर्शितं यथा
“इष्टानिष्टकारणविशेषाद्विरोधांच्च मिथः सुखदुःयोरथा-न्तरभावः” कणा॰ सू॰।
“आत्मगुणानां कारणतोभेद-व्युत्पादनं दशमाध्यायार्थः, तत्र
“आत्मशरीरेन्द्रियार्थ-बुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्” इति गौतमीये प्रमेयविभागसूत्रे सुखस्यानभिधानात्दुःखाभिन्नमे{??} सुखमिति भ्रमनिरासार्थं सुखदुःणयोरेब प्रथमं भेदमाह
“सुखदुखयोर्मियः परस्परमर्था-न्तरभावोभेदो वैजात्यमिति यावत् कुत इत्यत आहइष्टानिष्टकारणविशेषात् इष्टं इष्यमाणं स्रक्चन्दंन-वनितादि, अनिष्टमनिष्यमाणमहिकण्टकादि, तद्रूपंयत्करणं तस्य विशेषाद्भेदात् कारणवैजात्याधीनं कार्य्य-वैजात्यमावश्यकं यतः, भेदकान्तरमाह विरांधात् सहा-नस्थानलक्षणात् नह्येकस्मिन्नात्मन्येकदा सुखदुःखयो-रनुभवः चकारादनयाः कार्य्यभेदं भेदकं समुच्चिनोति,तथा हि अनुग्रहाभिष्वङ्गनयनप्रसादादि सुखस्य, दैन्य-मुखमालिन्यादि दुःखस्य कार्य्यमिति ततोऽप्यनयोर्भेदः। तदुक्तं प्रशस्ताचार्य्यैः
“अनुग्रहलक्षणं सुखं स्रगा-द्यभिप्रेतषिषयसान्निध्ये सति इष्टोत्पन्नधीन्द्रियार्थसन्नि-कर्षा{??}र्माद्यपेक्षादात्ममनसोः संयोगाद्यद्यदनुग्रहाभि-ष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत् सुखम्” इति। तदिदमतीतेषु स्रक्चन्दनादिषु स्मृतिजमनागतेषु सङ्क-ल्पजम्। गौतमीये सूत्रे सुखापरिगणनं वैराग्याय सुख-मपि दुःखत्वेन भावयतो वैराग्यं स्यादेतदर्थमिति” उ॰ वृ॰।
“तच्च सुखं चतुर्विधं वैषयिकमाभिमानिकं मानोरथिकम्आभ्यासिकंर्ञ्चेति” उप॰ वृत्ति॰। आद्यं विषयेन्द्रियसा-क्षात्कारजन्यं, द्वितीयं राजाधिपत्यपाण्डित्यगर्वांदिजन्यं,तृतीयं विषयध्यानजन्यम् चतुर्थं सूर्य्यादिनमस्कारायामा-दिजन्यं लाघवरूपमिति”। पात॰ सू॰ वैषयिकसुखानां परिणामदुःस्वत्वादिभिःदुःखत्वं व्यवस्थापितं वैराग्यार्थं यथा
“परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेवसर्वं विवेकिनः” सू॰।
“सर्वस्यायं रागानुविद्धश्चेतना-चेतनसाधनाधीनमखानुभव इति तत्रास्ति रागजःकर्माशयः तथा च द्वेष्टि दुःखसाधनानि मुख्यति चेतिद्वेषमोहकृतोऽप्यस्ति। तथा चोक्तम्
“नानुपहत्य भूता-न्युपभोगः सम्भवतीति” हिंसाकृतोऽप्यस्ति शारीरःकर्मागय इति विषयसुखं चाविद्येत्युक्तम्। या भोगे-[Page5308-a+ 38] ष्विन्द्रियाणां तृप्तेरुपशान्तिः तत् सुखं या लौल्याद-नुवशान्तिस्तद् दुखम्। न चेन्द्रियाणां भोगाभ्यासेनवैतृष्ण्यं कर्त्तुं शक्यं कस्माद् यतो भोगाभ्यास-मनुविवर्द्धन्ते रागाः कौशलानि चेन्द्रियाणामितितस्मादनुपायः सुखस्य भोगाभ्यास इति स खल्वयंवृश्चिकविषभीत इवाशीविषेण दष्टो यः सुखार्थी विष-याननुवासितो महति दुःस्वपङ्के मग्न इति। एषापरिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि यो-गिनमेव क्लिश्नाति। अथ का तापदुःखता सर्वस्य द्वे-षानुविद्धश्चेतनाचेतनसाधनांधीनस्तापानुभव इति। त-त्रास्ति द्वेषजः कर्माशयः सुखसाधनानि च प्रार्थमानः कायेन वाचा मनसा च परिस्पन्दते ततः पर-मनुगृह्नात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्मा-धर्मानुपचिनोति स कर्माशयो लोभान्मोहाच्च भवती-त्येषा तापदुःखतोच्यते। का पुनः संस्कारदुःखता। सुखानुभवात् सुखसंस्काराशयो दुःखानुभवादपि दुःख-संस्काराशय इति एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखेदुःखे वा पुनः कर्माशयप्रचय इति एवमिदमनादिदुःख-स्रोतोविप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयतिकस्मात् अक्षिपत्रकल्पो हि विद्वानिति यथोर्णातन्तुरक्षिपत्रे न्यस्तः स्पर्शेन दुःखयति नान्येषु गात्राव-यवेषु एवमेतानि दुःखानि अक्षिपत्रकल्पं योगिन-मेव क्लिश्नन्ति नेतरम् इतरन्तु स्वकर्मोपहृतं दुःखमुपा-त्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानम् अनादिवा-सनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवावि-द्यया हातव्य एवाहङ्कारममकारानुपातितं जातंजातं वाह्याध्यात्मिकोभयनिमित्तास्त्रिपर्वाणस्तापा अनु-प्लवन्ते तदेवमनादिदुःखस्रोतसा व्यूह्यमानमात्मानंभूतग्रामञ्च दृष्ट्वा योगी सर्वदुःखक्षयकारिणं सम्यग्दर्शनंशरणं प्रपद्यत इति गुणवृत्तिविरोधाच्च दुःस्वमेवसर्वं विवेकिनः। प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाःपरस्परानुग्रहतन्त्रीभूताः शान्तं षोरं सूढं वा प्रत्ययंत्रिगुणमेव प्रारभन्ते चलञ्च गुणवृत्तमिति क्षिप्रपरि-णामि चित्तमुक्तरूपातिशयाद्वृत्त्यतिशयाश्च परस्परेणविरुध्यन्ते सामान्यानि तु अतिशयैः सह प्रवर्त्तन्ते एव-{??}ते गुणा इतरेतराश्रयेणोपार्जितसुखदुखमोहप्रत्ययाइति सर्वे सर्वरूपा भवन्ति गुणप्रधानभावकृतस्तेषुविशेष इति तस्मात् दु खमेव सर्व विवेकिन” वा॰। [Page5308-b+ 38]
“तच्च सुखं नित्यं जन्यञ्चेति बेदान्तिनः। तत्र विषय-संपर्कात् वैषयिकं सुखं जन्यम्, ब्रह्मस्वरूपं सुखं नित्यमितितदेतन्मतं मुक्तिवादे मणिकता निराकृतम् यथा
“न च नित्यसुखाभिव्यक्तिर्मुक्तिः। सा हि न नित्यामुक्तशरीरिणोरविशेषापातात् नोत्पाद्या तद्धेतुशंरीराद्यभावात् ज्ञानमात्रे सुखमात्रे वा तद्धेतुत्वावधारणात् निःसंसारदशायां तद्धेतुसामान्ये वाधकाभा-वात्। अतएव सर्गादौ शरीरकल्पना। किं वा तज्ज-नकं न तावदात्ममनः सयोगः तस्यादृष्टादिनिरपेक्षस्यांजन-कत्वात् विषयमात्रापेक्षणे तु संसारदशायामपि तद-मिव्यक्तिप्रसङ्गः नापि योगजोधर्मः सहकारी तस्योत्पन्न-भावत्वेन विनाशित्वेऽपरत्र निवृत्त्यापत्तेः न च तज्ज-न्याभिव्यक्तिरनन्ता तस्या अपि तत एव नाशात्। अथतत्त्वज्ञानात् सवासनमिथ्याज्ञाननाशे दोषाभावेन प्रवृ-त्त्याद्यभावाद्धर्माधर्मयोरनुत्पादे प्राचीनधर्माधर्मक्षयाद्-दुःखसाधनशरीरादिनाश एव तत्र हेतुः अतएव तस्या-नन्त्येनाभिव्यक्तिप्रवाहोऽप्यनन्त इति चेन्न शरीरं विनातदनुत्पत्तेः तस्य तद्धेतुत्वे मानाभावाच्च। न च मोक्षादि-प्रवृत्तिरेवे मानं दुःखहानार्थितया तदुपपत्तेः। नचनित्ये सुखे मानमस्ति
“नित्यं विज्ञानमानन्दम् ब्रह्म”
“आनन्दं ब्रह्मणोरूपं तच्च मोक्षे प्रतिष्ठितमित्यादि” णुतिमांनमिति चेन्न उपजननापायवतोर्ज्ञानसुखयो-रहं जानाम्यहं सुखीति अभिन्नत्वेनानुभूयमानयो-र्ब्रह्माभेदवोधने प्रत्यक्षबाधात्। अथ सुखस्य ब्रह्मा-भेदबोधनादेवायाग्यतयाऽनित्यं सुख विहाय वाक्यार्थ-त्वेन नित्यसुखसिद्धिः स्वर्गवत् न तु नित्यसुखे सिंद्धेतदभेदवोधनं येनान्योन्याश्रयः, यद्वा नित्यं सुखं बोध-यित्वा तदमिन्नं ब्रोध्यते न च वाक्यभेष्टः वाक्यैक-वाक्यत्वादिति चेन्न आत्ममनोऽनुभूयमानत्वेन तदभि-न्नस्य नित्यसुखस्याप्यनुभवप्रसङ्गात् सुखमात्रस्य स्रगो-चरसाक्षात्कारजनकत्वनियमात् तदनुमवे वात्मनोऽप्य-नुभवो न स्यात्। अथात्माभिन्नं नित्यसुखमनुभूयतएव सुखत्वं तु तत्र नानुभूयत इति चेन्न सुखानुभव-सामग्र्या एव सुखत्वानुभावकत्वात् तस्मादानन्दं ब्रह्मेतिमत्वर्थीयाच्प्रत्ययान्तत्वेनानन्दं वोध्यते नाभेदः, अन्यधानपुं सकत्वानुपपत्तेः। एतेन ब्रह्माद्वैतत्त्वसाखात्कारा-दविद्यानिवृत्तौ विज्ञानंसुखात्मकः केवलं आत्मापवर्गेवर्त्तत इति वेदान्तिमतमपास्तम् स्वप्रकाशसुखात्मकब्र-[Page5309-a+ 38] ह्मलो नित्यत्वे मुक्तसंसारिणोरविशेषप्रसङ्गात् पुरुष-प्रयत्नं विना तस्य सत्त्वादपुरुषार्थत्वाच्च अविद्या-निवृत्तिः प्रयत्नसाध्येति चेत् अविद्या यदि मिथ्या-ज्ञाननमर्थान्तरं वा उभयथापि सुखदुःखाभावसाधनेतर-त्वेन तन्निवृत्तेरपुरुषार्थत्वात्”। तत्र दुःखाभावस्यैव परमप्रयोजनत्वं न सुखस्येति व्यव-स्थापितं यया
“नंनु दुःखाभावो न पुरुषार्थः सुखस्यापि हानिस्तुल्या-यव्ययत्वात् न च नहुतरदुःखानुविद्धतया सुखस्यारिप्रेक्षावद्धेयत्वम् आवश्यकत्वेन दुःखस्यैव हेयत्वा{??}{??} निरुपथीच्छायिषयत्वात् अन्यथा दुःखाननुविद्ध-तया तथात्वेन पुरुषार्थत्वविरोधादिति चेन्न सुखमनु-द्दिश्यापि दुःखभीरूणां दुःखाभावदशायां सुखमस्ती-त्युद्दिश्य दुःखाभावार्थं प्रवृत्तेः वैपरीत्यस्यापि सम्भवेसुस्वस्याप्यपुरुषार्थतापत्तेः अतो दुःखाभावदशायांसुखं नास्तीति ज्ञानं न दुःखाभाव्रार्थिप्रवृत्तिप्रतिबन्धकंनस्मादवियेकिनः सुखमात्रलिप्सवो बहुतरदुःखानु-विद्धमपि सुखमुद्दिश्य
“शिरोमदीयं यदि यातु यात्विति,कृत्वा परदारेष्वपि प्रवर्त्तमानाः
“वरं वृन्दावनेऽरण्ये” इत्यादि वदन्तोनात्राधिकारिणः। ये च विवेकिनोऽ-स्मिन् संसारापारकान्तारे कियन्ति दुःखदुर्दिनान्लि कि-यती सुखखद्योतिका कुपितफणिफणामण्डलच्छाया-प्रतिममिदमिति मन्यमानाः सुखमपि हातुमिच्छन्तितेऽत्राधिकारिणः। न च भोगार्थिनामप्रवृत्तौ पुरुषार्थता हीयते कस्यचिदप्रवृत्तावपि चिकित्सादेः पुरु-षार्थत्वात्। अथवा
“दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते। न हि मूर्च्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः,पुरुषार्थत्वं सुखवज्ज्ञायमानं नियर्मात् न च मुक्ति-ज्ञानं सम्भवतीति न हि दुःखाभावं जानीयामित्युद्दिश्य प्रवृत्तिः किन्तु दुःखं मे मा भूदित्युदिश्य स्वतोदुःखाभाव एव पुरुषार्थः तस्य ज्ञानन्तु स्वकारणाधीमन तु पुरुषार्थतोपयोगि सुखी स्यामित्युद्दिश्य प्रव-र्त्तते न तु सुखं जानीयामिति सुखमेव तथास्तु नतदवगमः तस्यानावश्यकत्वेनान्यथासिद्धत्वात् गौरवाच्च। किञ्च बहुतरदुःखजर्जरकलेवरादुःखाभावमुद्दिश्य मरणेऽपि प्रवर्त्तमाना दृश्यन्ते न च मरणे तस्य ज्ञान-मस्ति न ते विवेकिन इति चेन्न पुरुषार्थत्वे विवेकानु-पयोगात्”। [Page5309-b+ 38] तच्च सुखं चित्तधर्मोऽपि अध्यस्ततया प्रतिविंम्बरूपेण वाआत्मनि वर्त्तते इति सांख्या वेदान्तिनश्च। आत्मगुणइति नैयायिकाः।

८ दुःखाभावे। भारवाहकस्य भाराप-गमे सुखी संवृत्तोऽहमिति प्रत्ययस्य दुःखाभावविषय-तयोपगमात्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुख¦ r. 10th cl. (सुखयति-ते) To make happy.

सुख¦ mfn. (-खः-खा-खं)
1. Happy, joyful, delighted.
2. Virtuous, pious.
3. Easy, practicable.
4. Agreeable, sweet, comfortable.
5. Suitable. n. (-खं)
1. Happiness, pleasure, delight.
2. Heaven, paradise.
3. Water.
4. Prosperity.
5. Ease, alleviation.
6. Easiness. f. (-खा) The capital of VARUN4A. E. सु good, ख an organ of sense; or सुख-अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुख [sukha], a. [सुख-अच्]

Happy, delighted, joyful, pleased.

Agreeable, sweet, charming, pleasant; विविक्तवर्णाभरणा सुखश्रुतिः Ki.14.3; दिशः प्रसेदुर्मरुतो ववुः सुखाः R.3.14; so सुखश्रवा निस्वनाः 3.19.

Virtuous, pious.

Taking delight in, favourable to; Ś.7.18.

Easy practicable; श्रेयांसि लब्धुमसुखानि विनान्तरायैः Ki.5.49.

Fit, suitable.

खा The capital of Varuṇa.

(In phil.) The effort to win future beatitude.

Piety, virtue.

खम् Happiness, joy, delight, pleasure, comfort; यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् V. 3.21.

Prosperity; अद्वैतं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु यत् U.1.39.

Well-being, welfare, health; देवीं सुखं प्रष्टुं गता M.4.

Ease, comfort, alleviation (of sorrow &c.); oft in comp; as in सुखशयित, सुखोपविष्ट, सुखाश्रय &c.

Facility, easiness, ease.

Heaven, Paradise.

Water. -खम् ind.

Happily, joyfully; भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी Rām.7.41.1.

Well; सुखमास्तां भवान् 'many you fare well'.

At ease, comfortably; असंजातकिणस्कन्धः सुखं स्वपिति गौर्गडिः K. P. 1.

Easily, with ease; अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः Bh.2.3; सुखमुपदिश्यते परस्य K.

Rather, willingly.

Quietly, placidly; सुखं रात्रीः शयिता वीतमन्युः Kaṭh.1.11. -Comp. -अन्त a.

ending in happiness.

friendly.

destroying happiness. -अधिष्ठानम् a happy state. -अभियोज्य a. easily assailable. -अभ्युदयिक a. causing joy or pleasure; सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च Ms.12.88. -अर्थः anything that gives pleasure; Ms.6.26. -आगतम् welcome. -आजातः N. of Śiva.-आत्मक a. consisting of pleasure. -आत्मन् the Supreme Spirit, Brahma; पृथगाचरतस्तात पृथगात्मसुखात्मनोः Mb.13. 12.8. -आधारः paradise. -आप a. easily won or attained. -आप्लव a. suitable for bathing. -आयतः, -आयनः a good or well-trained horse. -आराध्य a. easy to be conciliated or propitiated. -आरोह a. of easy ascent. -आलोक a. good-looking, lovely, charming-आवह a. conducing to happiness, pleasant, comfortable.

आशः eating at ease.

pleasant food.

N. of Varuṇa. -आशकः a cucumber. -आसक्तः an epithet of Śiva. -आसनम् a comfortable seat. -आसीन a. comfortably seated; also सुखनिविष्ट. -आस्वाद a.

having a sweet taste, sweet-flavoured.

agreeable, delightful.

(दः) a pleasant flavour.

enjoyment (of pleasure). -उचित a. accustomed to comfort or happiness.

उत्सवः merry-making, pleasure, festival, jubilee.

a husband. -उदकम्, -उष्णम् warm water.

उदयः dawn or realization of happiness.

an intoxicating drink. -उदर्क a. resulting in happiness.-उद्भवा yellow myrobalan; L. D. B. -उद्य a. to be spoken easily or agreeably. -उपविष्ट a. comfortably seated, sitting at ease. -एषिन् a. desiring happiness, wishing well to. -ऊर्जिकः natron. -कर, -कार, -दायकa. giving pleasure, pleasant. -चारः a good horse.-जात a. happy; सुखजातः सुरापीतः ...... Bk.5.38. -तन्त्रa. enjoying pleasure; अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः Rām.2.1.27. -द a. giving pleasure. (-दः) N. of Viṣṇu.

(दा) a courtezan of Indra's heaven.

the river Ganges.

the Śamī tree. (-दम्) the seat of Viṣṇu. -दोह्या a cow easily milked. -प्रविचार a. easily accessible. -प्रश्नः inquiry as to welfare. -बद्ध a. lovely.

बोधः sensation of pleasure.

easy knowledge. -भागिन्, -भाज् a. happy. -भेद्य a. easy to be broken (fig. also), fragile, brittle. -मानिन् seeking joy in. -मोदा the gum olibanum tree.

रात्रिः the night of new moon (when lamps are lighted in honour of Lakṣmī).

a night when the husband may legally cohabit with his wife; see Ms.3.47. -रात्रिः, -रात्रिका Lakṣmī. -रूप a. having an agreeable appearance.-वर्चकः, -वर्चस् m. natron, alkali. -वह a. easily borne or carried. -वासः a water-melon. -वेदनम् consciousness of pleasure. -श्रव, -श्रुति a. sweet to the ear, melodious; विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् Ki.14.3. -संगिन a. attached to pleasure; बद्धमिव स्वैरगतिर्जनमिह सुखसंगिनमवैमि Ś.5.11. -संदु(दो)ह्या f. a cow easily milked; L. D. B. -संयोगः gain of eternal bliss; धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् Ms.6.64. -साध्य a. easy to be accomplished or cured &c. -सुखेन ind. most willingly. -सेव्य a. easy of access. -स्वर्श a.

agreeable to the touch.

gratifying, pleasant; सेव्य- मानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः R.1.38. -हस्त a. having a soft or gentle hand.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुख/ सु--ख etc. See. सुखs.v.

सुख mfn. (said to be fr. 5. सु+ 3. ख, and to mean originally " having a good axle-hole " ; possibly a Prakrit form of सु-स्थSee. ; See. दुःख)running swiftly or easily (only applied to cars or chariots , superl. सुख-तम) , easy RV.

सुख mfn. pleasant (rarely with this meaning in वेद) , agreeable , gentle , mild( comp. -तर) VS. etc.

सुख mfn. comfortable , happy , prosperous(= सुखिन्) R.

सुख mfn. virtuous , pious MW.

सुख m. N. of a man g. शिवा-दि

सुख m. ( scil. दण्ड)a kind of military array Ka1m.

सुख m. (in music) a partic. मूर्छनाSam2gi1t.

सुख m. N. of the city of वरुणVP.

सुख m. of one of the 9 शक्तिs of शिवL.

सुख n. ease , easiness , comfort , prosperity , pleasure , happiness (in m. personified as a child of धर्मand सिद्धिMa1rkP. ), joy , delight in( loc. ; सुखम्-कृ" to give pleasure " ; महता सुखेन, " with great pleasure ") , the sky , heaven , atmosphere(See. 3. ख) L.

सुख n. water Naigh. i , 12

सुख n. N. of the fourth astrol. house VarBr2S.

सुख n. the drug or medicinal root called वृद्धिMW.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--born of शान्ति. भा. IV. 1. ५१.
(II)--a son of Siddhi. Br. II. 9. ६१; वा. १०. ३७.
(III)--a son of शुकि and गरुड. Br. III. 7. ४५०.
"https://sa.wiktionary.org/w/index.php?title=सुख&oldid=505632" इत्यस्माद् प्रतिप्राप्तम्