यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदुराचार¦ mfn. (-रः-रा-रं) Very wicked, abandoned or profligate. E. सु very, दुराचार bad.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदुराचार/ सु--दुराचार mfn. very ill-conducted , very badly behaved or wicked , a profligate W.

"https://sa.wiktionary.org/w/index.php?title=सुदुराचार&oldid=234142" इत्यस्माद् प्रतिप्राप्तम्