यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दरी, स्त्री, (सुन्दर + गौरादित्वात् ङीष् ।) नारीभेदः । इत्यमरः । २ । ६ । ४ ॥ सुष्ठु उनत्ति आर्द्रयति मनः इति सुन्दरी । उन्द धी क्लेदे सुपूर्व्वः नाम्नीति अरः निपातनादुल्लोपः नदा- दित्वादीप् । रूपलावण्यसम्पन्ना सुन्दरी । इति तट्टीकायां भरतः ॥ तरुभेदः । इति मेदिनी ॥ हरिद्रा । इति शब्दचन्द्रिका ॥ त्रिपुरसुन्दरी । यथा, -- “अङ्गुष्ठानामिकायोगात् वामहस्तस्य पार्व्वति । तर्पयेत् सुन्दरीं देवीं समुद्राञ्च सवाहनाम् ॥” इति तन्त्रसारे श्रीविद्याप्रकरणम् ॥ योगिनीविशेषः । यथा, -- “तावन्मन्त्रं जपेद्विद्वान् यावदायाति सुन्दरी । ज्ञात्वा दृढं साधकेन्द्रं निशीथे याति निश्चितम् ॥” इति तत्रैव योगिनीसाधनप्रकरणम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दरी स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।4।1।1

सुन्दरी रमणी रामा कोपना सैव भामिनी। वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दरी f. See. below

सुन्दरी f. a beautiful woman , any woman (also applied to female animals) Ka1v. VarBr2S. etc.

सुन्दरी f. a kind of tree Va1s.

सुन्दरी f. turmeric L.

सुन्दरी f. a partic. metre Col.

सुन्दरी f. N. of a deity(= त्रिपुर-सुन्दरी) L.

सुन्दरी f. of a योगिनीL.

सुन्दरी f. of an अप्सरस्Ba1lar.

सुन्दरी f. of a daughter of श्व-फल्कHariv.

सुन्दरी f. of a daughter of वैश्वानरVP.

सुन्दरी f. of the wife of माल्यवत्R.

सुन्दरी f. of various other women Katha1s.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the four queens of भण्ड. Br. IV. १२. १३.
(II)--a name of ललिता; a mother goddess; फलकम्:F1:  Br. IV. १८. १५; M. १७९. २९.फलकम्:/F pre- siding deity of the Cakra-Guptatara. फलकम्:F2:  Br. IV. ३६. ७८.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUNDARĪ : A Rākṣasa woman, the wife of Mālya- vān. The couple had seven sons called Vajramuṣṭi, Virūpākṣa, Durmukha, Suptaghna, Yajñakeśa, Matta and Unmatta. (See under Mālyavān and Mālī).


_______________________________
*2nd word in right half of page 765 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुन्दरी&oldid=505676" इत्यस्माद् प्रतिप्राप्तम्