सम्स्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

सुष्टुः मनः यस्याः सा

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमना, स्त्री, जातीपुष्पवृक्षः । इति शब्दरत्ना- वली ॥ (यथा, भरतधृतसुश्रुतः । “सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमना¦ स्त्री सुष्ठु मन्यते मन--अप्। मालतीवृक्षे शब्दर॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमना/ सु--मना f. N. of various plants( accord. to L. " great flowering jasmine , Rosa Glandulifera , or Chrysanthemum Indicum ") Sus3r. Mr2icch.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUMANĀ : Wife of Somaśarman, a brahmin. (See under Somaśarman).


_______________________________
*6th word in left half of page 763 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुमना स्त्री.
एक इष्टि का नाम, श्रौ.को. (सं.) I.324।

"https://sa.wiktionary.org/w/index.php?title=सुमना&oldid=507052" इत्यस्माद् प्रतिप्राप्तम्