यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवर्णम्, क्ली, (शोभना वर्णो यस्य ।) धातुविशेषः । सोना इति भाषा । तत्पर्य्यायः । स्वर्णम् २ कन- कम् ३ हिरण्यम् ४ हेम ५ हाटकम् ६ तषनी- यम् ७ शातकुम्भम् ८ गाङ्गेयम् ९ भर्म्म १० कर्व्वरम् ११ चामीकरम् १२ जातरूपस् १३ प्रमादतस्तु तन्नष्टं तावन्मात्रं नियोजयेत् । अन्यथा स्तेययुक्तः स्यात् हेम्न्यदत्ते विनाशिनि” तद्धेम त्राह्मणायोत्सृष्टं ब्राह्मणसादकृतं यदि चौरादिना अपह्रियते तदा तावदेव पुनरुत्- सृज्य देयमिति दानसागरः ॥ * ॥ तत्तु अग्नि- दैवतम् । यथा, -- “आग्नेयं कनकं प्रोक्तं सर्व्वलौहानि वाप्यथा” इति शुद्धितत्त्वम् ॥ (अथास्य मारणविधिः । “गलितस्य सुवर्णस्य षोडशांशेन सीसकम् । योजयित्वा समुद्धृत्य निम्बुनीरेण मर्द्दयेत् ॥ गोलं कृत्वा गन्धचूर्णं समं दद्यात्तदुपरि । शरावसंपुटे कृत्वा पुटेत्त्रिंशद्वनोपलैः । एवं मुनिपुटैर्हेम नोत्थानं लभते पुनः ॥” अस्य गुणाः । “कषायं तिक्तमधुरं सुवर्णं गुरु लेखनम् । हृद्यं रसायनं बल्यं चक्षुष्यं कान्तिदं शुचि ॥ आयुर्म्मेधावयःस्थैर्य्यवाग्विशुद्धिस्मृतिप्रदम् । क्षयोन्मादगराणाञ्च कुष्ठानां नाशनं परम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा- धिकारे ॥ * ॥) हरिचन्दनम् । इति मेदिनी ॥ स्वर्णगैरिकम् । इति रत्नमाला ॥ धनम् । इति हेमचन्द्रः ॥ नागकेशरम् । इति राजनिर्घण्टः ॥

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a gold coin; a fine of १०० Suvarn2as for one who, having been paid a wage does not protect the cow or milks it or uses it; besides he is liable to be bound by iron chains and made to work for his master. M. २२७. 8, २२, १२२.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUVARṆA (M) : A unit of measurement in ancient India


_______________________________
*5th word in left half of page 776 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुवर्णम्&oldid=505712" इत्यस्माद् प्रतिप्राप्तम्