यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुश्रुत¦ पु॰ सुश्रूयत सु + श्रु--कर्मण क्त।

१ विश्वामित्रमुनपुत्रेचिकित्साशास्त्रकर्त्तरि मुनिभेदे आयुवंदशब्दे

७८

० पृ॰दृश्यम्।

२ ततकृतग्रन्थे च।

३ सुन्द्ररश्रुत त्रि॰।
“दवा-कर्णय सुश्रुतन चरकस्योक्तेन जानेऽखिलम्” नैष॰। च।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुश्रुत¦ mfn. (-तः-ता-तं)
1. Well-heard.
2. Versed in the Ve4das. m. (-तः) Name of the author of a system of medicine, and son of VISHWA4- MITRA. His work, named after him, together with that of CHARAKA, is regarded as the oldest medical authority in India. E. सु well, श्रुत heard.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुश्रुत/ सु--श्रुत mfn. ( सु-)very famous RV.

सुश्रुत/ सु--श्रुत mfn. well or correctly heard Naish.

सुश्रुत/ सु--श्रुत mfn. gladly heard Mn. iii , 254

सुश्रुत/ सु--श्रुत mfn. N. of the author of a system of medicine (reputed son of विश्वा-मित्रand descendant of धन्वन्तरि; his work with that of चरक, another older medical authority , is held in great esteem ; it consists of six books)

सुश्रुत/ सु--श्रुत mfn. of a son of सु-भासVP.

सुश्रुत/ सु--श्रुत mfn. of a son of पद्मोद्भवDas3.

सुश्रुत/ सु--श्रुत n. N. of the above medical work

सुश्रुत/ सु--श्रुत n. also of the work of चरकNaish. iv , 116

सुश्रुत/ सु--श्रुत n. " well heard " , an exclamation at a श्राद्ध(See. श्रौषत्) Mn. iii , 254

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Suvarcas (सुभाष-वि। प्।) and father of Jaya. Br. III. ६४. २१; Vi. IV. 5. ३१.
(II)--a son of श्रुत. वा. ८९. २१.
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUŚRUTA : Reputed master of the science of Surgery, Suśruta was the grandson of King Gādhi and son of Viśvāmitra. (Anuśāsana Parva, Chapter 4, Verse 55).

He is the author of Suśrutasaṁhitā, one of the famous texts on Āyurveda.


_______________________________
*7th word in left half of page 774 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुश्रुत&oldid=440592" इत्यस्माद् प्रतिप्राप्तम्