यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचना, स्त्री, (सूच + णिच् + युच् । टाप् ।) व्यधनम् । दृष्टिः । मन्धनम् । अभिनयः इति । विश्वमेदिन्यौ ॥ (ज्ञापनम् । यथा, साहित्य- दर्पणे । ६ । ३१२ । “यत्र स्यादङ्क एकस्मिन्नङ्कानां सूचनाखिला । तदङ्कमुखमित्याहुर्बीजार्थख्यापकञ्च तत् ॥”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचना f. (= सूचा)pointing out , indication , communication Sus3r. Sa1h.

सूचना f. piercing etc. L.

"https://sa.wiktionary.org/w/index.php?title=सूचना&oldid=505735" इत्यस्माद् प्रतिप्राप्तम्