यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रधारः, पुं, (सूत्रं धरति धारयति वा । धृ + णिच् वा + अण् ।) शचीपतिः । इन्द्रः । नान्द्य- न्तरसञ्चारी । स तु रङ्गभूमिं परिक्रम्य नाट- कीयकथासूत्रसूचकः । (यथा, साहित्यदर्पणे । ६ । २८३ । “पूर्व्वरङ्गं विधायैव सूत्रधारो निवर्त्तते । प्रविश्य स्थापकस्तद्वत् काव्यमास्थापयेत्ततः ॥”) शिल्पिप्रभेदः । छुतार इति भाषा । इति मेदिनी ॥ स च शूद्रागर्भे विश्वकर्म्मण औरसेन जातः । इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रधार¦ पु॰ सूत्रं नाट्यसाधनं धारयति धृ--णिच्--अण्। नाट्याङ्गसाधनयुक्ते नाटकप्रस्तावके

१ प्रधाननटे।
“नाट्योपकरणादीनि सूत्रमित्यभिधीयते। सूत्रं धार-यतीत्यर्थे सूत्रधारो मतो बुधैः” इति तल्लक्षणं
“पूर्वरङ्गंविधायैव सूवघारो निवर्त्तते” सा॰ द॰।
“सूत्रधारेणसहिताः संलापं यत्र कुर्वते” दशरूपकम्।

२ इन्द्रे

३ शिल्पिभेदे (छुतार) च। शिल्पभेदसूत्रधारश्च शूद्रागर्भेविश्वकर्मणा जातो जातिमेदः ब्रह्मवै॰ ब्रह्मख॰

१० अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रधार¦ m. (-रः)
1. The principal actor or manager of a company, and [Page800-b+ 60] chief interlocutor in the prologue or prelude to a drama.
2. A carpenter.
3. The author of a set of rules or axioms.
4. INDRA. E. सूत्र a rule, &c., and धार who holds; also सूत्रधर and सूत्रभृत् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रधार/ सूत्र--धार m. " rule or thread-holder " , an architect , carpenter MBh. VarBr2S.

सूत्रधार/ सूत्र--धार m. a stage-manager (or principal actor who superintends the whole performance ; accord. to some he was originally so called from holding the strings of puppets ; his assistants are the पारिपार्श्विकand स्थापक, qq. vv.) Bhar. Sa1h. etc.

सूत्रधार/ सूत्र--धार m. N. of इन्द्रL.

सूत्रधार/ सूत्र--धार mf( ई)n. being the chief or leading person at any performance( comp. ) Ba1lar.

"https://sa.wiktionary.org/w/index.php?title=सूत्रधार&oldid=505744" इत्यस्माद् प्रतिप्राप्तम्