यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनुः, पुं, (सूयते इति । सू + “सुवः कित् ।” उणा० ३ । ३५ । इति नुः । स च कित् ।) पुत्त्रः । (यथा, रघुः । १ । ९५ । “सूनुः सुनृतवाक् स्रष्टुः विससर्ज्जोदितश्रियम् ॥”) अनुजः । सूर्य्यः । इति मेदिनी ॥ अर्कवृक्षः । इत्यमरः ॥

सूनुः, स्त्री, (सू + नुः । वा ऊङ् ।) कन्या । इति हेमचन्द्रः ॥

सूनुः, स्त्री, (सू + नुः । वा ऊङ् ।) कन्या । इति हेमचन्द्रः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनु पुं।

पुत्रः

समानार्थक:आत्मज,तनय,सूनु,सुत,पुत्र,दायाद

2।6।27।2।3

तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः। आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनु¦ पु॰ सू--नुक्।

१ पुत्रे

२ अनुजे

३ सूर्य्ये मेदि॰

४ र्कवृक्षे च।

५ कन्यायां स्त्री वा ऊङ् हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनु¦ m. (-नुः)
1. A son.
2. A younger brother.
3. The sun.
4. A daughter's son.
5. A child, offspring.
6. The Arka-plant. f. (-नुः or -नू) A daughter. E. षू to bear, (as children,) नुक् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनुः [sūnuḥ], [सू नुक्]

A son; पितुरहमेवैको सूनुरभवम् K.; सूनुः सूनृतवाक् स्रष्टुः R.1.93.

A cihild, an offspring.

A grandson (daughter's son).

A younger brother; अनुस्मृताखण्डलसूनुविक्रमः Ki.1.24.

The sun; सूनुः पुत्रे$नुजे रवौ इति विश्वः.

The Arka plant.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनु m. one who urges or incites , an inciter Sa1y. on RV. i , 103 , 4

सूनु m. the sun(= सवितृ) L.

सूनु m. a son , child , offspring RV. etc.

सूनु m. a younger brother Kir. i , 24

सूनु m. a daughter's son W.

सूनु m. N. of a ऋषि(having the patr. आर्भवor काश्यप, author of RV. x , 176 ), Auukr.

सूनु m. IndSt.

सूनु f. a daughter Mn. i , 10. [ cf. Zd. hunu ; Lith. su1nu4s ; Slav. synu8 ; Goth. sunus ; Angl.Sax. sunu ; Eng. son ; Germ. Sohn.]

सूनु m. (for 1. 2. See. under 1. 2. सू)one who presses out or extracts the सोम-juice RV. iii , 1 , 12 (= सोतृ1 Sa1y. )

सूनु 1. 2. 3. सूनु. See. under1. 2. सू, and p. 1241 , col. 3.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūnu is a common word for ‘son’ from the Rigveda onwards.[१] The etymological sense seems to be ‘he who is borne,’ and then ‘the begotten.’[२] But the use of Sūnu in the Rigveda[३] is predominantly in relation to the father, and only rarely in its connexion with words for mother.[४] Thus a father is ‘easy of access’ (sāpāyana) to his son (sūnu);[५] but in another passage,[६] where the same term is applied to earth as a mother, the word used for son is Putra. No conclusion as to matriarchy can of course be drawn from the etymology. On the relation of son and father, see Pitṛ.

  1. Rv. i. 26, 3;
    ii. 38, 5;
    vi. 52, 9, etc.;
    Av. vi. 1, 2;
    vii. 2, 2;
    xii. 3, 23, etc.
  2. Delbrück, Die indogermanischen Verwandischaftsnamen, 453.
  3. Usually in a figurative sense--e.g sahasaḥ, adreḥ Sūruḥ.
  4. v. 42, 2.
  5. Rv. i. 1, 9.
  6. Rv. x. 18, 11.
"https://sa.wiktionary.org/w/index.php?title=सूनु&oldid=507645" इत्यस्माद् प्रतिप्राप्तम्