यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनृतम्, क्ली, (सुनृत्यत्यनेनेति । सु + नृत् + घञर्थेकः उपसर्गस्य दीर्घः ।) सत्यप्रियवाक्यम् । इत्यमरः । १ । ६ । १९ ॥ (यथा, साहित्यदर्पणे । ३ । १५५ । “भाषते सूनृतं म्लिग्धमनुरक्ता नितम्बिनी ॥”) मङ्गलम् । इत्यजयः ॥ तद्वति, त्रि । (यथा, भागवते । १ । १९ । ३१ । “प्रणम्य मूर्द्ध्नावहितः कृताञ्जलि- र्नत्वा गिरा सूनृतयान्वपृच्छत् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनृत नपुं।

प्रियसत्यवचनम्

समानार्थक:सूनृत

1।6।19।1।5

निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये। सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहतम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनृत¦ न॰ सुन्र्थति अनेन म--नृत--घञर्थे क।

१ सत्येप्रिये वाक्ये अमरः।

२ मङ्गले च

३ तद्वति त्रि॰ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनृत¦ mfn. (-तः-ता-तं)
1. True and agreeable.
2. Fortunate, auspicious.
3. Dear to, beloved by.
4. Kind, sincere, gentle. n. (-तं) Agreeable discourse or speech, but also true. E. सु well, नृत् to dance, (or excel,) घञ् aff., and the vowel of the prefix made long.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनृत [sūnṛta], a.

True and pleasant, kind and sincere; तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत Śi.14.21; R.1.93.

Kind, affable, gentle, courteous; तां चाप्येतां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः U.5.31; तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ Ms. 3.11; R.6.29.

Auspicious, fortunate.

Beloved, dear.

Ved. Quick, active.

ता The goddess of true speech.

An excellent song.

N. of Uṣas.

Food.

तम् True and agreeable speech.

Kind and pleasant discourse, courteous language; तेनाष्टौ परिगमिताः समाः कथंचिद् बालत्वादवितथसूनृतेन सूनोः R.8.92.

Auspiciousness.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनृत/ सू-नृत mf( आ)n. joyful , glad RV.

सूनृत/ सू-नृत mf( आ)n. friendly , kind Mn. iii , 150 MBh. etc.

सूनृत/ सू-नृत mf( आ)n. pleasant and true (in this sense supposed to be fr. 5. सु+ ऋत) Ya1jn5. MBh. etc.

सूनृत/ सू-नृत mf( आ)n. ( आ) , ESee. below

सूनृत/ सू-नृत n. joy , gladness , delight RV. AV.

सूनृत/ सू-नृत n. (with जैनs) pleasant and true speech (one of the five qualities belonging to right conduct) Sarvad.

सूनृत/ सू-नृत See. col. 2.

"https://sa.wiktionary.org/w/index.php?title=सूनृत&oldid=505747" इत्यस्माद् प्रतिप्राप्तम्